________________
अमेयचन्द्रिकाटीका श.३३.१ ना०५० समृद्धि विकुर्वणा शक्त्यादिनिरूपणम् ७१ 'विउवित्तए । विकुर्वितम् विकुर्वणां कर्तुम् । तदेत्याक्षिप्यते । 'धरणेणं'त्ति । धरणः तन्नामा नागकुमारेन्द्रः । 'केमहिइढीए' । किंमहर्दिकः, केन रूपेण किंरूपा वा महती ऋद्धिरस्येति किंमहर्दिकः कीदृक्समृद्धिशाली । 'जाव-केवड्यं चणं' । यावत्-कियच्च-फियदवधिकम् । 'विकुच्चित्तए' विकुर्वितम् विकुवों कर्तुं पूर्वोक्तां वैक्रियक्रियां सम्पादयितुमिति यावत् । समर्थ इति पूर्वेणान्वयो वोध्यः । एतत्सचे विशदरूपेण मतिपादयतु इति प्रश्नाशयः ।। . महावीरस्वामी धरणनामकदेवसम्बन्धिसमृद्धयादिकम् अग्निभूनि प्रति वर्णयनि 'गोयमा' इत्यादि । हे गौतमगोत्रीयानिभूते ! 'धरणे णं' । धरणः खलु धरणनामकः दक्षिणनिकायेन्द्रः, 'नागकुमारिदे' नागकुमारेन्द्रः, 'नागकुमारराया' नागकुमारराजः, 'महिहीए' महर्दिकः, अतिशयसमृद्धिशाली वत्तते 'जाव-से णं तत्य यावत्स धरणेन्द्रः खलु तत्र दक्षिणनिकाये "चोयालीसाए" चतुश्चत्वारिंशत् 'भरणाबाससयमहस्साणं' भवनावासशतसहस्राणाम्चाहता हूं कि धरणनामका जो नागकुमारेन्द्र है वह 'के महिड्डाए' कितनी बड़ी ऋद्धिवाला है। 'जाव केवइयं च णं पभू विकुवित्तए' यावत् यह विकुर्वणा करनेके लिये कितना समर्थ है? सो यह सब विपय विपदरूप से आप कहिये। इस प्रकार द्वितीय गणधर अग्निभात की जिज्ञासा जानकर भगवान् महावीर स्वामीने जो उनसे नागकुमारेन्द्र धरण के विपय में जो कहा-वह इस प्रकार से है-'गोयमा' ह गतिम! 'धरणे णं' धरणदक्षिणनिकाय का इन्द्र जो धरण नामका 'नागकुमारिंदे' नागकुमारेन्द्र और 'नागकुमारराया' नागकुमारराज हैं वह 'महिढीए' अतिशय समृद्धिशाली हैं। 'जाव से णं तत्थ' यावत् वह दक्षिणनिकाय में 'चोयालीसाए' चवालीस 'भवणावाससयसहस्साणं' भवनावासशतसहस्रोंका अर्थात् ४४चवालीस लाख भवनावासोंका 'छण्हं ગ્રહણ કરવાનો છે પણ હવે હું એ જાણવા માગુ છું કે ધરણ નામને જે નાગકુમારેન્દ્ર छे ते "के महिडीएवी भारद्धि माहिथा युद्धत छ? जाव केवइयं च णं पभू विकुन्मित्तए भने त विghणाशति परावे छ? मनिभूति मगार मा પ્રશ્ન સાંભળીને શ્રમણ ભગવાન મહાવીરે તેમને આ પ્રમાણે જવાબ આપે"गोयमा" गौतम! "धरणे णं नागकुमारिंदे नागकुमारराया" क्षिनिहाय ने नागभारेन्द्र नारामार रात घ२५ "महिडीए" अतिशय समृद्धिवाणी छे "जाब से णं तत्य" ते अतिशय पति, यश, सुभ भने प्राव संपन्न छेते क्षिय
4 "चोयालीसाए भवणावास सयवहस्साणं"४४ युमामास साप नापास ५२,