________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ धरणेन्द्र ऋद्धिविषये गौतमस्य मनः ७७ भवननगरावासरूपम् अन्तरम् आश्रयात्मकोऽवकाशो येषां ते व्यन्तराः देवविशेषाःवानाथ ते व्यन्तरा वानवयन्तराः अथवा विगतमन्तरं भेदो मनुष्येभ्यो येषांते व्यन्तराः अथवा विविधमन्तरं पवनान्तरं गुहान्तरं काननान्तरं वा आश्रयरूपं येपांते व्यन्तराः तेचाष्ट प्रकाराः - पिशाचाः - भूताः - यक्षाः - राक्षसाः - किंपुरुषा:- महोरगाः- गन्धर्वाथ । एतेषु च दक्षिणोत्तरभेदेन प्रतिनिकायं द्वौ द्वौ इन्द्रौ भवतः यथा - "काले य महाकाले सुरूप पडिरूप-पुण्गभद्दे य, अमरबह मणिभद्दे भीमेय ता महाभीमे, किंनर - किंपुरिसे खलु सप्पुरिसे चेत्र तह महापुरिसे, अइकाय - महाकाए - गीयरई चेन गीयजसे' ति । कालः - महाकाल:'वने भवा' वाना, तथा "विविधं भवननगरावासरूपं अन्तरं येषां ते व्यन्तराः " "वानाश्च ते व्यन्तराः इति वानव्यन्तराः " ये व्यन्तर वनों में रहते है तथा इनके रहने के भवनावास जो होते है वे विविध प्रकार के होते है । अथवा-विगतं अन्तरं मनुष्येभ्यो येषां ते व्यन्तराः " मनुष्यों से इनका भेद नहीं होता है इस लिये भी ये व्यन्तर कहलाते है अथवा - 'विविधं अन्तरं पर्वतान्तरं, गुहान्तरं काननान्तरं येषांते व्यन्तराः " इनका जो निवासस्थान पर्वत, गुहा, आदि रूप होता है वह विविध प्रकारका होता है इसलिये ये व्यन्तर कहलाते है । ये व्यन्तरदेव आठ प्रकार के होते हैं- पिशाच, भूत, यक्ष, राक्षस, किन्नर, किंपुरुष, महोरग और गंधर्व । इन व्यन्तरों के प्रत्येक निकाय में एक दक्षिणका और एक उत्तर का इस तरह दो २ इन्द्र होते है । वे इस प्रकार से हैं- काल, महाकाल, सुरूप, प्रनिरूप, विविधं भवननगरावासरूपं अन्तरं येषां ते व्यन्तराः 15 वानाव ते व्यन्तराः इति वानव्यन्तराः " वनमा रहेनारा हेवाने वानव्यन्तरो उडे छे तेभना भवनापास! विविध प्रारना होय छे. अथवा विगतं अन्तरं मनुष्येभ्यो येषां ते व्यन्तराः મનુષ્ય અને તેમની વચ્ચે ભેદ હાતા નથી તેથી તેમને બ્યન્તર કહેવામાં આવે છે. अथवा विविधं अन्तरं पर्वतान्तरं, गुहान्तरं काननान्तरं येषां ते व्यन्तराः " તેમનું નિવાસસ્થાન પર્વત શુક્ા આદિપ હેાય છે. તે વિવિધ પ્રકારનું હેાય છે તેથી તેમને વ્યન્તર કહે છે તે અન્તર દેવાના આઠ પ્રકાર નીચે પ્રમાણે છે... પિશાચ, ભૂત, યક્ષ, રાક્ષસ, કિન્નર, કિંપુરૂષ મહારગ અને ગંધ તે દરેક ચન્તરના એ ઇન્દ્ર હોય છે (૧) ઉત્તર નિકાયને ઇન્દ્ર (૨) દક્ષિણ નિકાયને ઇન્દ્ર આ રીતે આઠે નિકાયના મળીને नीचे प्रमाणे सोण इन्द्रि छे (१) अ, (२) महाअस, (3) सुरूय, (४) प्रतिज्ञय (4)
"