________________
ममेयचन्द्रिकाटीका श.३३.१ ना०५० समृद्धि विकुर्वणा शक्त्यादिनिरूपणम् ७१ 'विउवित्तए' । विकुर्वितम् विकुर्वणां कर्तुम् । तदेत्याक्षिप्यते । 'धरणेणे'त्ति । धरणः तन्नामा नागकुमारेन्द्रः । 'केमहिइडीए'। किंमहर्द्धिकः, केन रूपेण किरूपा वा महती ऋद्धिरस्येति किमहर्दिकः कीटकसमृद्धिशाली । 'जाव-केवइयं चणं । यावत्-कियच-फियदवधिकम् । 'विकुवित्तए' विकुर्वितम् विकुवां कर्तु पूर्वोक्तां क्रियक्रियां सम्पादयितुमिति यावत् । समर्थ इति पूर्वेणान्वयो योध्यः । एतत्सर्व विशदरूपेण प्रतिपादयतु इति प्रश्नाशयः ।
___महावीरस्नामी धरणनामकदेवसम्बन्धिसमृद्धयादिकम् अग्निभूति प्रति वणेयनि 'गोयमा' इत्यादि । हे गौतमगोत्रीयाग्निभूते ! 'धरणे णं' । धरणः खलु धरणनामकः दक्षिणनिकायेन्द्रः, 'नागकुमारिदे' नागकुमारेन्द्रः, 'नागकुमारराया' नागकुमारराजः, 'महिड्ढीए' महद्धिकः, अतिशयसमृद्धिशाली वत्तत 'जाव-से णं तत्य यावत्स धरणेन्द्रः खलु तत्र दक्षिणनिकाये "चोयालीसाए" चतुश्चत्वारिंशत् 'भवणावाससयमहस्साणं' भवनावासशतसहस्राणाम्चाहता हूं कि धरणनामका जो नागकुमारेन्द्र है वह 'के महिड्डाए' कितना बड़ी ऋद्धिवाला है। 'जाव केवइयं च णं पभू विकुवित्तए' यावत् वह विकुर्वणा करनेके लिये कितना समर्थ है? सो यह सय विषय विपदरूप से आप कहिये। इस प्रकार द्वितीय गणधर अग्निभात का जिज्ञासा जानकर भगवान् महावीर स्वामीने जो उनसे नागकुमारेन्द्र धरण के विपय में जो कहा-वह इस प्रकार से है-'गोयमा' ह गीतम! 'धरणे णं' धरणदक्षिणनिकाय का इन्द्र जो धरण नामका नागकुमारिंदे' नागकुमारेन्द्र और 'नागकुमारराया' नागकुमारराज हैं वह 'महिडीए' अतिशय समृद्धिशाली हैं। 'जाव से णं तत्थ' यावत् वह दक्षिणनिकाय में 'चोयालीसाए' चवालीस 'भवणावाससयसहस्साणं' भवनावासशतसहस्रोंका अर्थात् ४४चवालीस लाख भवनावासोंका 'छण्हं ગ્રહણ કરવાને છે પણ હવે હું એ જાણવા માગુ છું કે ધરણ નામને જે નાગકુમારેન્દ્ર छेते “के महिडीएवी महाऋद्धि मास्थिा युत छ? जाव केवइयं च ण पभू विकुव्यित्तए भने ते वा विशति धरावे छ? निभूति मारने मा પ્રશ્ન સાંભળીને શ્રમણ ભગવાન મહાવીરે તેમને આ પ્રમાણે જવાબ આપે"गोयमा" गौतम! "धरणे णं नागकुमारिंदे नागकुमारराया" क्षिनिकाय ना नागभारेन्द्र नागभारती रात घ२५॥ “महिङ्काए" अतिशय समृद्धिवाणी छे "जाव से णं तत्य" ते अतिशय धति, यशसभस प्रभाव संपन्न छेते क्षिष्य " "चीयालीसाए भवणावास सयवहस्साणं"४४युमास ATM सपनापासा ५२,