________________
प्रमेयंचन्द्रिका टीका श. ३. उ. १ बलीन्द्रऋद्धिविपये वायुभूतेः प्रश्नः ६३
टीका-दाक्षिणात्यामुरकुमारराजचमरादि देवानां - समृद्धिसौख्यविकुर्वणां शत्यादीन् सम्यग्रूपेण ज्ञात्वा निवृत्तसन्देहस्तृतीयो गणधरो वायुभूतिरनगारः अग्नि भूतिना सह महावीरप्रभोः समीपं समागत्य सविनयं समुपासनां कुर्वाणः वक्ष्यमाणरीत्या भगवन्तं महावीरं पप्रच्छ-हे भगवन् ! यदि चमरः असुरेन्द्रो यथोक्तसमृद्धयादि सम्पन्नः पूर्वोक्तां महाश्चर्यकारिणी विकुर्वणां च कर्तुं समर्थस्तदा औदी. घ्यामुरकुमारराजो वैरोचनेन्द्रो वलिः कियन्महर्टिसम्पन्नः कियती कीदृशीञ्च विकुर्वणां कर्तुं समर्थः इति कृपया मां प्रज्ञापयतु भदन्त ! इति पृच्छति-'तए णंसे तच्चे' इत्यादि । शब्दार्थस्तु सरलतपा न मपञ्चयते । वैरोचनेन्द्रपद व्युत्पत्तिस्तुहैं- हे भदन्त ! वह ऐसा ही है। इस प्रकार कह वे तृतीय गौतम वायुभूति अनगार यावत् अपने स्थान पर विराजमान हो गए सू० ६
टीकार्थ-- दक्षिण दिशा के स्वामी असुरकुमारराज चमरादि देवोंको समृद्धि, उनके मुख और उन की विकुर्वणाशक्ति आदि विषय को अच्छी तरह से जान कर निःशंक बने हुए गणधर वायुभूति अनगारने अग्निभूति के साथ महावीर प्रभु के समीप जाकर के बडे विनय के साथ उनको वंदना तथा पर्युपासना करते हुए और वक्ष्यमाणरीति से उन महावीर प्रभु से पूछा- हे भदन्त ! यदि असुरेन्द्र असुरराज चमर यथोक्त समृद्धि आदि से सम्पन्न है, और पूर्वोक्त आश्चर्योत्पादक विकुर्वणा करने के लिये शक्तितशाली है- तो कृपा कर मुझे हे भदन्त ! यह और समझा दीजिये कि- 'तए णं से तच्चे' वैरोचनेन्द्र वैरोचनराज बलि कितनी बडी ऋद्धि का अधिपति है ? इत्यादि इस सूत्र पाठ का अर्थ सरल-सुगम है अतः इसपर व्याख्या ગણધર વાયુભૂતિ અણગારે મહાવીર પ્રભુને વંદણુ નમસ્કાર કર્યા. ત્યાર બાદ તેઓ તેમને સ્થાને ગયા. એ સૂ. ૭ છે
ટીકાથ– દક્ષિણ દિશાના સ્વામી અસુરકુમારરાજ ચમરાદિની સમૃદ્ધિ સુખ, વિકુણાશકિત આદિ વિષે પૂરેપૂરી માહિતી મેળવીને પિતાના સદેહનું નિવારણ થયા પછી વાયુભૂતિ અણુગાર અગ્નિભૂતિ અણગારની સાથે શ્રમણ ભગવાન મહાવીર પાસે જાય છે તેમને વંદણા નમસ્કાર કરીને પર્યાપાસના પૂર્વક નીચે પ્રશ્ન પૂછે છે. હે ભદન્ત ! જે અસુરરાજ અસુરેન્દ્ર અમર આટલી બધી અદ્ધિ આદિથી ચુકત છે, જે તે આટલી બધી વિણ શકિતવાળે છે, તે વિરાગનેન્દ્ર પૈવેચનારાજ બલિ કેટલી મહાદ્ધિ આદિથી યુકત છે ? તે કેટલી વિકૃર્વ શકિત ધરાવે છે? સૂત્રપાઠને અર્થ