________________
4
५४
भगवतीने रीत्या भगवन्तं पृष्टवान्-‘एवं खलु भदन्त ! 'मम दोच्चे गोयमे अग्गिई अणगारे ममं एवमाइक्खइ, भासइ, पण्णवेइ, परूवेइ" मम द्वितीयो गौतमो. ऽमिभूतिः अनगारो माम् एवमाख्याति, मापते, प्रज्ञापयति, मरूपयति एवं खलु गायमा ' एवं खलु गौतम ! हे गौतमगोत्रीय-अमिभूते "चमरे अमरिंदे असुरराया मड्डिीए" चमरः अमरेन्द्रः असुररानो महर्दिकः 'जात्र महाणुभागे' यावद् महानुभागः, अत्र यावत्पदेन- महात्ातिकः महाबलः महा यशाः मधासोरुपः महानुभाग:-अचिन्त्यमभावसम्पन्नः, 'से णं तत्य चोत्तीसाए भवणावाससयसहस्साणं' स तत्र चस्त्रिंशद् भवनायासशतसहस्राणाम् चतुस्त्रिंशल्लक्षभवनाधिपतिः 'एवं तं चेव सव्वं अपरिसेसियं भाणियन्वं' एवं तदेव पास आये तब उन्होंने वहां उन्हे चंदना की नमस्कार किया, वंदना नमस्कार करके पर्युपासना करते हुए उन्होंने प्रभुसे इस प्रकार पूछा'एवं खलु भंते !' हे भदन्त ! 'मम दोच्चे गोयमे अग्गिभूई अणगारे मम एवमाइक्खइ' मुझ से दितीय गौतम अग्गिभूति अनगारने इस प्रकार कहा है, इस प्रकार विशेपरूप से कहा है, इस प्रकार से जताया है-इस प्रकार से प्ररूपा है कि 'एवं खलु गोयमा हे गौतम! वायुभूते । 'चमरे असुरिंदे असुरराया महिड्डीए जाव महाणुभागे' असुरेन्द्र असुरराज चमर बहुत बड़ी परिवार विमान आदि ऋद्धिवाला है यावत् महाप्रभावशाली है-यहां 'यावत्' पद से महाद्युतिका महाबलः, महायशाः, महासौख्यः, महानुभागः' इस पाठका संग्रह हुआ है 'से णं तत्थ चोचीसाए भवणावाससयसहस्साणं, एवं तं चेव ત્યાં જઈને તેમણે તેમને વંદણા નમસ્કાર કર્યા. વંદણ નમસ્કાર કરીને પર્થપાસના કરતાં કરતાં તેમણે મહાવીર પ્રભુને આ પ્રમાણે પૂછયું
"एवं खलु भंते " महन्त! "मम दोच्चे गोयमे अग्गिभह अणगारे मम एवमाइक्खई" त्या. मीon धर गौतम अभिभूति मगर મને આ પ્રમાણે કહ્યું છે. આ પ્રકારે વિશેષ રૂપે કહ્યું છે, આ પ્રમાણે બતાવ્યું છે, सा प्रभारी प्र३ युछ 3 "एवं खलु गायमा" ॐ गौतम वायुभूति भागार "चमरे असुरिंदे असुरराया महिड्डीए जाव महाणुभागे" भसुरेन्द्र मसु२२००४ न्यभर બહુ જ ભારે પરિવાર, વિમાન આદિ સમૃદ્ધીવાળે છે, મહાવૃતિવાળે છે મહાબળવાળા छ महा यश संपन्न छ, म सुभ संपन्न छ भने ध। प्रभावशाली छ.," से गं तत्य चोचीसाए भवणावाससयसहस्साणं, एवं तं घेव.सब अपरिसेसं भाणियन'