________________
..
. ..
.
.
.
भगवतीमचे
-
-
अपरिसेसं भाणियन्त्रं, जाव-अग्गमहिसीणं वत्तवया समत्ता, से कहमेयं भंते! एवं ! ॥ सू० ॥ ५. ___ छाया-भगवान् द्वितीयो गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमः स्यति, पन्दित्वा, नमस्यित्वा येनैव तृतीयो गौतमो वायुभूतिगनगारस्तेनेव उपागच्छति, उपागत्य तृतीयं गौतमं वायुभूतिमनगारम् एवमवादीव-एवं खलु गौतम ! चमरः अमरेन्द्रः, अमुरराजः एवं महर्दिकः, तधेव एवं सर्वम् अपृष्टव्याकरणं ज्ञातव्यम् अपरिशेपं यावत वक्तव्यता समाप्ता; ततः स तृतीयो गौतमो वायुभूतिरनगारो द्वितीयस्य गौतमस्य अग्निभूतेः अनगारस्य एवम्
भगवदोच्चे गोयमे ! इत्यादि
सूत्रार्य-पूर्वोक्त रूपसे (दोच्चे भगवं गोयमे) भगवान् द्वितीय गणधरने कहकर (समणं भगवं महावीरं वंदह नमंसह) श्रमण भग. वान महावीर को वंदना की उन्हें नमस्कार किया (वंदित्ता नमंसित्ता) वंदना नमस्कार करके (जेणेव तच्चे गोयमे वायुभूई अणगारे) थे जहां तृतीय गणधर गौतम वायुभूति अनगार थे (तेणेव उवागच्छद) वहां पर गये (उवागच्छित्ता) वहां जाकर उन्होंने (तच्चं गोयमं वायुभूई अणगारं एवं वयासी) उन तृतीय गणधर गौतम वायुभूति अनगार से ऐसा कहा-(एवं खलु गोयमा! चमरे असुरिंदे असुरराया एवं महिडिए तं चेव एवं सव्वं अपुटवागरणं णेयव्यं अपरिसेसियं जाव अग्गमहिसीणं जाव वत्तव्चया समत्ता) हे गौतम ! यह निश्चित है कि असुरेन्द्र असुरराज चमर ऐसी घडी ऋद्धिवाला है इस प्रकार
"भगवं दोच्चे गोयमे " त्यात
सूत्रार्थ ---(दोच्चे भगवं गोयम) पूर्वोsa Aण्हो स्यारीने मानना-मीन गय२ मकिनभूतिये (समणं भगवं महावीरं चंदइ नमसइ)श्रम भगवान महावीरने
या श नम:॥२ या. चंदित्ता नमंसित्ता) | नमः४१२ ४शन (जेणेव तच्चे गोयमे वाउ(ई अणगारे तेणेव उवागच्छइ ). जय श्री ५२ वायुभूति मा२ sil,. त्या गया, (उवागच्छित्ता) त्यां rea (तच गोयमं वायुभई अणगारं एवं वयासी) त्यांन भए त्रीत पर पायुभूति मारने मा प्रमाणे ह्यु- (एवं खलु गोयमा! चमरे असुरिंदे अमरराया एवं महिड्डिए तं चेव एवं सब्बं अपुवागरणं णेयव्य अपरिसियजाव अम्गमहिसाण जाव वत्तव्यया समत्ता) गीतम! ये पतनिशि અસુરેન્દ્ર અસુરરાજ ચમર ઘણી મહાન ઋદ્ધિવાળા છે .ચમરથી શરૂ કરીને તેની