________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५२
सूत्रकृताङ्गसूत्रे
अन्वयार्थ : - ( ताय ) हे तात (एहि) एहि आगच्छ ( घरं जामो ) गृहं यामः गच्छामः (माय) मा त्वं किमपि कार्यं करिष्यसि ( वयं ) वयं (कम्म सहा ) कर्म - सहाः सर्वकार्य तत्र करिष्यामः (ताय) हे तात (वितीयं पि) द्वितीयमपि द्वितीयवारम् (पासामो) पश्यामः सर्व कार्यम् (ताब) तावत् (सयं) स्त्रम् (गि) गृहस् (जामु) याम: - गच्छाम इति ॥ ६ ॥
टीका -- ताय' हे तात! त्वमसि कार्येऽतिभीरुरिति जानामि, तथापि 'एहि' आगच्छ 'घरं जामो' गृहं यामः, 'माय' मा स्वम् । पुत्र ! चल गृहम् । गृहकर्मत्वया किमपि न कर्त्तव्यम्, वयमेव सकलकार्य करिष्यामः, कार्यभया
Acharya Shri Kailassagarsuri Gyanmandir
शब्दार्थ - - ' ताय - तात' हे तात! 'एहि एहि आवो 'घरं जामोगृहं यामः' घर जावें 'माघ- मा त्वम्' अब तू कोई काम मत करना 'वयं-वयम्' हम लोग 'कम्म सहा- कर्म सहा: ' तुम्हारा सब काम करेंगे 'ताय - तात' हे तात! 'वित्तीयपि द्वितीयमपि' दूसरी बार 'पासामोपश्यामः' घरका कार्य हम देखेंगे 'ताव - तावत्' इसलिये 'सयं-स्वकम् ' अपने 'हिं गृहम् ' घर 'जामु- याम:' जावें ॥६॥
अन्वयार्थ - हे पुत्र ! आओ घर चलें तुम कुछ भी काम मत करना हम तुम्हारा सब काम करदेंगे हे पुत्र ! अबकी बार हम सब काम कर दिया करेंगे। चलो, अपने घर चलें ॥ ६ ॥
टीकार्थ- हे पुत्र ! में जानता हूँ कि तुम काम करने से बहुत डरते । फिर भी चलो, घर चले । तुम घर का काम बिल्कुल मत करना । शब्दार्थ' – 'ताय - तात' हे तात! 'एहि एहि भाव घरंजामो गृहं यामः' 'वयं-वयम्' अमे
घे२ ४६र्धये 'माय मा त्वम हुवे तु अर्थ अमन हरीश बो। 'कम्म सहा- कर्मग्रहाः " तमा३ मधु ४ अमरीशु' 'ताय - तात' तात ! ' वितीयंति - द्वितीयमपि भीलवार 'पाखामो - पश्यामः ' तमा३ अर्थ अमे
शु' 'ताव - तावन्' भेटला भाटे 'सयं स्वकम्' पोताना 'गिहं गृहम् ' धेरै 'जामु - यामः ' ४६ ॥ ॥
सूत्रार्थ-डे पुत्र ! यास, घेर यायो भाव तारे हैं। शुभ ४२ પડશે નહી'. અમે તારુ' સઘળું કામ કરી દઈશું' હે પુત્ર ! હવેથી તારુ’બધું કામ અમે જ કરી દઇશુ. માટે સાધુના વેષ છેાડી દઇને આપણે ઘેર પાછા કુ. રા ટીકાય—પિતા સ્ત્રાદિ સ્વજને તે મુનિને કહે છે કે હે પુત્ર! તને કામ કરતાં બહુ ડર લાગે છે, તે હું જાણુ છું. તું ઘેર ચાલ, તારે ઘરનું કામ
For Private And Personal Use Only