________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतसूत्रे
अन्वयार्थः - - ( ताय) तात - ( ते पुत्ता) ते पुत्राः (उत्तर) उत्तराः = उत्तरोत्तर जाता: ( महुरुल्लावा) मधुरालापाः = मधुरभाषिणः (खुड्डया) क्षुल्लका: =अल्पवयस्काः सन्ति (ता) हे तात ! (ते भारिया) ते भार्या = पत्नी (वा) नवा= नवीना नवयौवनेत्यर्थः (सा) सा तव भार्या (अन्न) अभ्यम् (जणं) जनम् परपुरुष प्रति (मागमे ) मागच्छेदेवं कुरु ॥५॥
टीका- 'वाय' तात हे पुत्र ! 'ते पुत्ता' ते तव पुत्राः 'उत्तरा' उत्तराः= उत्तरोत्तरं समुत्पद्यमानाः क्रमेण जाता अनेके 'महरुल्लावा' मधुरालाषाः, मधुरः मनोहारी आलापो वचनपचारो येषान्ते मधुराळापा: मिष्टभाषिणः सन्ति । अमृततुल्यं वचनं समुच्चारयन्ति एतादृशमनोज्ञपुत्राणां त्यागोऽनुचितो भवति । अतः एवं साधुवेशं विहाय गृहं चल इति । तथा - 'ते भारिया' ते तव भार्या बोलने वाले 'खुड्ड्या क्षुल्लका:' और छोटे हैं 'ताय-तात' हे तात ! 'ते भारिया - ते भार्या' तुम्हारी पत्नी 'णवा-नवा' नव यौवना है अर्थात् युवावस्था वाली है 'सा-सा' वह तुम्हारी पत्नी 'अन्नं- अन्यम्' दूसरे 'जण - जनम्' जन के पास अर्थात् परपुरुष के पास 'मागमे - मानच्छेत्' न जाने ऐसा करो ॥५॥
अन्वयार्थ - हे पुत्र ! एक दूसरे के पश्चात् उत्पन्न हुए, मीठी मीठी बोली बोलने वाले तुम्हारे पुत्र अभी छोटे हैं। तुम्हारी पत्नी नव युवती है । ऐसा करो जिससे वह दूसरे पुरुष के पास न जाय ॥५॥ टीकार्थ - हे पुत्र ! तुम्हारे कन से जन्मे अनेक पुत्र, हुए जो मधुर . आलाप करने वाले अर्थात् मिष्ट भाषी हैं, अमृत के समान वचन बोलते हैं, ऐसे पुत्रों का त्याग करना उचित नहीं है। अतएव साधु वेश त्याग
वाणा 'खुड्डिया - क्षुल्लकाः' [मने नाना छे. 'ताय- तात' हे तात! 'ते भारिया - ते भार्या' तमारी पत्नी 'णवा नवा' नवयौवना छे. अर्थात् युवावस्था वाणी छे. 'प्रा - सा' ते तमारी पत्नी 'अन्नं- अन्यम्' मीन जणं जनम्' भाषसनी पासे अर्थात् २३षनी पा'मा गमे मा गच्छेत्' न लय तेवु रे ||५||
---
સૂત્રા-હે પુત્ર! તારા પુત્ર-પરિવાર, કે જે મીઠી મીઠી ખેલી ખેલનારા છે, તે હજી કાચી ઉંમરના છે. હે પુત્ર! તારી પત્ની હજી નવયૌવના છે. તુ. એવુ કર કે જેથી તે અન્ય પુરુષના સાથ ન શેાધે. પા
ટીકા—માતા સાધુ બનેલા પુત્રને એવુ કહે છે કે હે પુત્ર! ક્રમેક્રમે તારે ત્યાં અનેક પુત્ર!ના જન્મ થયા છે. તારા તે પુત્રની વાણી અમૃતના જેવી મીઠી છે. એવાં લાડીલા પુત્રાના ત્યાગ કરવા ઉચિત નથી, તે સાધુને
For Private And Personal Use Only