________________
स्थाना वाहनाऽऽरोहणसामग्र्या सहितं सत् पुनर्युक्तं वेगादिसम्पन्नमिति प्रथमो भगः । १। शेषमङ्गत्रयं स्वयमह्यम् ४। एवमेव लौकिके लोकोत्तरे च पुरुषे चत्वारो भगा वोध्याः ४ एवम् अमुना प्रकारेण यानेन यधा-यानबद् युग्येनाऽपि युक्त-युक्तपरिणत-युक्तरूप-युक्तशोभादिघटिताश्चत्वार आलापका बोध्याः । प्रतिपक्षःदार्शन्तिकस्तथैव-पूर्ववदेव, तत्र 'पुरुषजातानि चत्वारि ' इत्युपक्रम्य 'युक्तशोभ'-पर्यन्ताः सर्वेऽपि भङ्गा वक्तव्या इति । तथाहि-युक्तं युक्तं १ युक्तमयुक्तम् २ अयुक्तं युक्तम् ३ अयुक्तमयुक्तम् ४। युक्तं युक्तपरिणतं १, युक्तमयुक्तपरिणतम् २, अयुक्तं युक्तपरिणतम् ३, अयुक्तमयुक्तपरिणतम् ४। युक्तं युक्त. रूपं, १ युक्तमयुक्तरूपम् २, अयुक्त युक्तरूपम् ३, अयुक्तमयुक्तरूपम् ४। युक्तं युक्तशोभं १, युक्तमयुक्तशोभम् २, अयुक्तं युक्तशोभम् ३, अयुक्तमयुक्तशोभम् ४। इति युग्यदृष्टान्ते पुरुपदार्टीन्ति केऽपि च मूत्रणीयमिति पर्यवसितम् ।सू०१२।
मूलम्-चत्तारि सारही पण्णत्ता, तंजहा--जोयावइत्ता णाममेगे णो विजोयावइत्ता १, विजोयावइत्ता णाम मेगे णो जोया-- द्विहस्तप्रमाणोपेत चौकोर वेदिका सहित अलङ्कारयुक्त “जम्पान" "पालखी' विशेष, जोकि गोल्ल देशमें प्रसिद्ध है वे भी “ युग्य" हैं। इसमें प्रथम भग इस प्रकार धटित करना चाहिये जैसे कोई एक युग्य ऐसा होता हैं, जो युक्त वाहन पर आरोहण करनेकी साधनसामग्री सहित होता है. और वेग आदि से भी सम्पन्न होता है यह युक्त युक्त इस प्रथम भङ्गवाला युग्य है-१ अवशिष्ट भङ्गोंकी घटना स्वयं कर लेना चाहिये-४ इसी तरह लौकिक एक [अलौकिक] लोकोत्तर पुरूपों मे चार भङ्ग जानना चाहिये ।।मू-१२॥ ઉપાડનાર મનુષ્ય ગૃહીત થાય છે જે કે બે હાથના પ્રમાણવાળી ગોલ દેશમાં ચેખૂણ વેદિકા સહિતની અલંકારયુક્ત “જમ્પાન” (પાલખી વિશેષ)ને પણ યુગ્ય કહે છે. પણ અહીં તે ગ્રહણ કરવાની નથી.
યુગ્યના પહેલા ભાંગાને ભાવાર્થ...કોઈ એક યુગ્ય (બળદ આદિ) હોય છે કે જે યુક્ત–વાહન પર આરોહણ કરવાની સાધન સામગ્રીથી યુક્ત હોય છે અને વેગ આદિથી પણ યુક્ત હોય છે આ “ યુક્તયુક્ત” નામને પહેલે ભાંગે છે. બાકીને ભાંગાઓને ભાવાર્થ પણ જાતે જ સમજી લેવા એજ પ્રમાણે લૌકિક પુરુષ અને કેત્તર પુરુષને અનુલક્ષીને પણ ચાર ચતુર્ભગી સમજી લેવી. સૂ ૧૨ છે