________________
सुधा टीका स्था० ४ ० ४ सू०६ वृगादिदान्तेन पुरुषजातनिरूपणम् २९१ वात, स एव पुनः पचादवि श्रेयान् प्रशंस्ताचरणत्वाद्भवति साधुवत् इति प्रथमः १। तथा - एकः - श्रेयान् - पूर्व प्रशस्यभावो भवति स एव पश्चात् तु पापीयान् 'भवति अविरतत्वेन दुष्क्रियाव्यसनित्वात् इति द्वितीयः २ तथा एकः पापीयान-भावतो मिथ्यात्वादिभिरुपहतत्वादतिशयेन पापः- पापकर्मवासनावासितान्तःकरणो भवति स एव केनापि करणेन सदाचारित्वाच्छ्रेयान् प्रशस्यभावो भवति, उदायिनृपघातवत् इति तृतीयः । ३ । तथा एकः पूर्वमपि पापीयान् पश्चादपि पापीयानेव भवति, इति चतुर्थः ॥ ४ ॥
"
पापीयान् पापीयान् ४ इनमें प्रथम प्रकारका जो पुरुष होता है, वह सबोधयुक्त होने से पहिले से ही प्रशस्य भाववाला होता है और अन्तर्तक 'भी प्रशस्त आचरणवाला बना रहने से साधुकी तरह प्रशस्त भाववाला "बना रहता है। दूसरे प्रकारका जो पुरुष होता है वह पहिले तो प्रशंस्य भाववाला होता है और पादमें निमित्तवश दुष्क्रिया आदिमें फंस ● जाने के कारण अविरतियुक्त हो जानेसे अत्यन्त पापी बन जाता है ! तृतीय प्रकारका जो पुरुष होता है वह पहिले तो अत्यन्त पापी होता
- मिथ्यात्व आदि भावों से आहत होने के कारण पापकर्मों की वासना से अतिशय दूषित अन्तःकरणवाला होता है, पर बाद में वही किसी निर्मि"वेश सदाचारी बन जाने से प्रशस्त भाववाला हो जाता है, जैसे उदायि "राजोको मारनेवाला पुरुष ३ तथा कोई एक पुरुष ऐसा होता जो अपने जीवन में पहिले भी पापो रहता है और बाद में भी पापी बना रहता है४ अर्थवा
યુક્ત હાવાથી પહેલાં પણ પ્રશસ્યભાવયુક્ત હાય છે અને પાછળથી પણુ (માજીવન) પ્રશસ્ત આચરણવાળા જ રહેવાને કારણે સાધુના જેવા પ્રશસ્ત लाववाणी यासु रहे छे (२) " श्रेयान- पापीयान " मे पुरुष पडेलां
તા-પ્રશસ્ત ભાવવાળા હાય છે પણ પાછળથી કાઈ પણ કારણે દષ્ક્રિયા 'આદિમાં લપટાઈ જવાથી અવિરતિયુક્ત થઇ જવાથી અત્યંત પાપી બની જાય છે, ( 3 ) " पापीयान् श्रेयान् " अर्थ खेड. पुरुष पसां ध पापी होय छेમિથ્યાત્વ આદિ ભાવેાથી યુક્ત થઈ જવાને કારણે પાપકર્મોની વાસનાથી અતિશય કૃષિત અન્ત કરણવાળા હોય છે, પણ પાછળથી કાઇ સòધ આદિ (નિમિત્ત મળવાથી સદાચારી ખની જવાથી પ્રશસ્ત 'ભાવવાળા ની જાય છે. हाथी नृपने सारवावाजा पुरुषनी भा३४. (४) "पापीयान् पापीयान् " પુરુષ પાતાના જીવનમાં પહેલાં પાયી હાય છે અને પછી પણ પાપી જ રહે છે,