________________
४९६
स्थानागसत्रे टीका---'पंच महव्यया' इत्यादि-- _ महाव्रतानि-महान्ति च तानि व्रतानि चेति महावतानि, अणुव्रतापेक्षया सर्वजीवरक्षणादिविषयत्वेन चैषां महत् बोध्यम् । यद्वा-पहबतानीतिच्छाया । महतः-देशविरतापेक्षया बृहतो गुणिनो व्रतानि महद्व्रतानि । एतानि पञ्चसंख्य. कानि प्रज्ञाप्तानि=प्ररूपिनानि भगवता पभेण महावीरेण च तनाविध शिष्यानपेक्ष्य, न त तदितर्राविंशतिमिनैः तच्छिष्याणाम् ऋजुप्रान्वेन चतुर्महाव्रतसभवादिति, तद्यथा-सर्वस्मात् त्रसस्थावरसूक्ष्मवादरभेदभिन्नात् कृतकारितानुमतिभेदभिन्नाच समस्तात् , यद्वा-द्रव्यतः पइजीवनिकायविपयात , क्षेत्रतः त्रिलोकसंभवात् ,
व्रतोंमें महा और अणुका कथन विषयक विचार इस प्रकारसे है" महान्ति व्रतानि महाव्रतानि ” इस व्युत्पत्तिकी अपेक्षा जो व्रत महान हैं-अणुवनों की अपेक्षासे सर्व जीव रक्षण आदिके विषयवाले होने से बड़े हैं वे महावत है, अधवा-" महतः व्रतानि महावतानि" इस व्युत्पत्तिके अनुसार देशविरतकी अपेक्षा बडे शुणिजनोंके जो व्रतहैं वे महावत हैं. प्राणातिपात बस स्थावर जीवों का होता है, और सूक्ष्म बादर जीवोंका होता हैं, यह प्राणातिपात जीव स्वयं करता है, दसरोंसे भी करवाता है, और करनेवाले की अनुमोदना करता है, इस तरह कृम कारित और अनुमोदनावाले इस स्थावर जीशेके पादर सूक्ष्म जीवों के प्राणातिपातसे जो विरक्त होना होताहै वह-" सर्वस्मात् प्राणातिपातात् विग्मणं" कहलाता है, अथवा-द्रव्यकी अपेक्षा-षट् जीवनिकायरूप द्रव्य प्राणानिपानसे क्षेत्रकी अपेक्षा-त्रिलोकमें संभवित
વ્રતમાં મહા અને આણુના કથન વિષયક વિચાર આ પ્રમાણે છે– “ महान्ति बनानि महाव्रताति" ! व्युत्पत्ति भनुमा२ रे बने महान छ, સર્વજીવ રક્ષણ આદિના વિષયવાળાં હોવાથી અણુવ્રતો કરતાં મહાન છે, તે नसान महावत 4441-" महतः व्रतानि महाव्रतानि ” मा व्युत्पत्ति અનુસાર દેશવિરતની અપેક્ષાએ મહાગુણીજનના સાધુઓનાં જે વ્રત છે તેમને મહાવ્રત કહે છે. ત્રણ સ્થાવર જીને પ્રાણાતિપાત થાય છે, અને સૂક્ષ્મબાદર જીવોનો પ્રાણાતિપાત પણ થાય છે તે પ્રાણાતિપાત જીવ પિતે કરે છે, બીજા પાસે કરાવે છે અને કરનારની અનુમોદના કરે છે આ ત્રણ પ્રકારે-કૃત, કારિત અને અનમેદના રૂપ ત્રણ પ્રકારે ત્રસ, સ્થાવર, સૂક્ષ્મ અને બાદર છવાના प्रायातिपातथी (तथी) २ वि२४त वार्नु मन छ तेतुं नाम " सर्वस्मात् प्राणातिपानात् विरमणं " 'सभर लियातयी विरम' छ अथवा द्रव्यनी અપેક્ષાએ છકાયના જીવોની હિંસાને સર્વથા ત્યાગ કરે, ક્ષેત્રની અપેક્ષાએ