________________
५३२
स्थाना
पंतजीवी ४, लुहजीवी || पंचठाणाई जाव अब्भणुण्णायाई भवंति तं जहा - ठाणाइए १, उक्कुडुआसणिए २, पडिमहाई ३, वीरासणिए ४ सज्जिए ५। पंच ठाणाई जाव अब्भणुपणायाई भवंति, तं जहा- दंडायइए १, लगंडसाई २, आयावए ३, अवाउडए ४, अकडूयए ५ ॥ सू० ९ ॥
,
छाया -- पश्चभिः स्थानैः पूर्वपश्चिमकानां जिनान दुर्गमं भवति, तद्यथादुराख्येयं १, दुर्विभाज्यं २, दुर्दर्श ३, दुस्तितिक्षं ४, दुरनुचरम् ५ । पञ्चसु स्थानेषु मध्यमकानां जिनानां सुगमं भवति, तद्यथा - स्वाख्येयं १, सुविभाज्यं २, सुदर्श ३, सुतितिक्षं ४, स्वनुचरम् ५ । पञ्च स्थानानि श्रमणेन भगवता महावीरेण श्रमणानां निर्ग्रन्थानां नित्यं वर्णितानि नित्यं कीर्तितानि नित्यम् उक्तानि नित्यं प्रशंसितानि नित्यमभ्यनुज्ञातानि भवन्ति, तद्यथा - क्षान्तिः १, मुक्तिः २, आर्जवं ३, मार्दवं ४, लाघवम् ५। पञ्च स्थानानि श्रमणेन भगवता महावीरेण यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा - सत्यं १, संयमः २ तपः ३ त्यागो ४ ब्रह्मचर्यवासः ५। पञ्च स्थानानि श्रमणेन यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथाउत्तर: १, निक्षिप्तचरकः २, अन्तचरकः ३, प्रान्तचरकः ४, रुक्षचरकः ५। पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा - अज्ञातचरकः १, अन्नग्लायकचरकः २, मौनचरकः ३२, संष्टष्टकल्पिकः ४, वज्जाव संप्रकल्पिकः ५। पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा - औपनिधिकः १ शुद्वैपणिकः २ संख्यादत्तिकः ३ दृष्टलाभिकः ४ पुप्टलाभिक: ५ । पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तथथा - आचामालिका १, निर्विकृतिकः २ पौर्वाकिः ३, परिमितपिण्डपातिकः ४ भिन्नपिण्डपातिकः ५। पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा - अरसाहारः १ विरसाहारः २ अन्ताहारः ३ प्रान्ताहारः ४, रूक्षाहारः ५) पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तथा - अरसजीवी १ विरसजीवी २ अन्तजीवी ३ प्रान्तजीवी ४ रूक्षजीची ५॥ पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति तद्यथा - स्थानातिगः १ उत्कुटुकासनिकः २ प्रतिमास्थायी ३ वीरासनिकः ४, नैवधिकः ५| पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा दण्डायतिकः १, लगाण्डशायी ३ आतापकः ३ अमावृतकः ४ अकण्डूयकः ५ ॥ सू० ९||