________________
सुधा टीका स्था०५३०१ सू०१२ पञ्च विग्रहस्थानादिनिरूपणम् ५६३ ग्लानशैक्षवैयावृत्यं नो सम्यक् अभ्युत्थात् भवति ४, आचार्योपाध्याय गणे अनापृच्छयचारि चापि भवति नो आपृच्छयवारि ५। आचार्योपाध्यायस्य खल्ल । गणे पञ्च अव्युद्ग्रहस्थानानि, तद्यथा-आचार्योपाध्यायं गणे आज्ञा वा धारणा वा सम्यक् प्रयोक्त भवति १, एवं यथारानिकतया सम्यक कृतिकने प्रयोक्त भवति २, आचार्योपाध्यायं खलु गणे यानि श्रुतपर्यवजातानि धारयति तानि काले काले सम्यक् अनुप्रवाचयित भवति ३, आचार्योपाध्यायं गणे ग्लानशैक्षवैयावृत्त्यं सम्यक् अभ्युत्थातृ भवति ४, आचार्योपाध्यायं गणे आपृच्छयचारिचापि भवति नो अनापृच्छयचारि ५ ॥१० १२॥ टीका-'आयरिय उवज्झायल्स' इत्यादि
आचार्योपाध्यायस्य-आचार्यश्च उपाध्यायश्च-आचार्योपाध्यायं, समाहारद्वन्द्वः, तस्य आचार्यख्य उपाध्यायस्य च खलु निश्चयेन पञ्च व्युद्ग्रहस्थानानि-विग्रहस्थानानि कलहोत्पादकानि प्रज्ञप्तानि । तद्यथा-तान्याह-आचार्योपाध्यायम्-आचार्य उपाध्यायश्च पृथक पृथक् समुदितो वा गणेगणविपये आज्ञाम्-'हे सुने ! भवतेदं विधेयम् ' इत्येवं रूपाम्, यद्वा-देशान्तरस्थ गीतार्थनिवेदनाय अगीतार्थस्याने गीतार्थों गूढार्थपदैयदतिचारनिवेदनं करोति सा आज्ञा, तां तथाभूतामाज्ञाम् , वा-अथवा धोरणाम्-' नेद विधेयम् ' इति रूपाम् , असकृदालोचनादानेन
आचार्य और उपाध्यायके गणमें जैसे पांच व्युग्रह (क्लेश)के स्थान होते हैं वैसेही पांच अज्युग्रहके ली स्थान होते हैं, इसी यातको अप सूचकार कहते हैं-'आयरिय उक्झायमणं गणसिइत्यादि सूत्र १२॥
टीकार्थ-यहां आचार्य और उपाध्यायमें समाहारवन्द्व समास है, इन आचार्य और उपाध्यायके गणमें पांच व्युत्ग्रह स्थाल विग्रहके स्थान कलहको उत्पन्न करनेवाले कारण कहे गये हैं, उनमें प्रथम कारण-"आ. चार्योपाध्यायं खलु गणे आज्ञा वा धारणां वा नो सम्यक् प्रयोक्त भवति ' આચાર્ય અને ઉપાધ્યાયના ગણમાં ચુદ્રગ્રહના (કલેશન) જેમ પાંચ સ્થાન હોય છે, એ જ પ્રમાણે અબુદુગ્રહના (અકલેશન) પણ પાંચ સ્થાન હોય છે, એ જ વાતને હર્યું સૂત્રકાર પ્રકટ કરે છે.
---" आयरिय उवज्झायस्व ण गणंसि" त्याहઆચાર્ય ઉપાધ્યાય અહી સમાહાર દ્રસમાસ રૂપે વપરાયેલ છે. આચાર્ય અને ઉપાધ્યાયના ગણમાં પાંચ યુદ્ગ્રહસ્થાન એટલે કે કલહ ઉત્પન્ન કરનારા કારણે કહ્યા છે. તેમાંનું પહેલું કારણ નીચે પ્રમાણે છે— " आचर्योपाध्यायं खलु गणे आज्ञा वो धारणा वा नो सम्यक् प्रयोक्त भवति "