Book Title: Sthanang Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 629
________________ सुधा टीका स्था०५ उ०९ सु०२४ तीर्थङ्कराणां चनादिनिरूपणम् ૬ पारस विसाहाओ १३, पंचयत्युत्तरो वीरो १४ ॥ ३ ॥ समणे भगवं महावीरे पंच हत्थुसरे होत्था - हत्थुत्तराहिं चुए चइता गर्भ वक्ते १, हत्थुत्तराहिं गभाओ गन्धं साहरिए २, हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता जाव पचइए हत्थुतराहिं अनंते अणुत्तरे जाव केवलवरनाणदंसणे ससुप्पण्णे | सू० ३४ ॥ ॥ इइ पंचमद्वाणस्स पढमो उद्देसओ समतो ॥ १ ॥ छाया – पद्मप्रभः खलु अर्हन् पञ्च चित्रोऽभवत्, तद्यथा - चित्रालु च्युतः, गर्भकान्तः १, चित्रासु जातः २ चित्रासु मुण्डो भूत्वा अगारात् अनगारितां प्रत्रजितः ३, चित्रासु अनन्तम् अनुत्तरं नित्र्यघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शनं समुत्पन्नम् ४, चित्रा परिनिर्हतः ५। पुष्पदन्तः खलु अर्हन् पञ्चमूलोऽभवत् · मूले च्युतः, च्युला गर्म व्युत्क्रान्तः १, एवरोध, एकमेतेन अभिलापेन इमा गाथा अनुगन्तव्याः - पद्ममभस्य चित्राः, मूलं पुनर्भवति पुष्पदन्तस्य । पूर्वाषाढा : शीतलस्य, उत्तरा विमलस्य भाद्रपदाः ॥ १ ॥ रेवतिका अनन्तजिनस्य, पुष्पों धर्मस्य शान्ते भरणी । कुन्थो कृत्तिकाः, अररय तथा रेवत्यश्च ॥ २ ॥ निसुव्रतस्य श्रवणा, अश्विनी नमेश्व नेमेश्वित्राः । पार्श्वस्य विशाखाः पञ्चक हस्तोत्तरो वीरः ॥ ३ ॥ श्रमणो भगवान् महावीरः पञ्चहस्तोत्तरोऽभवत् हस्तोत्तरासु च्युतः, च्युत्वा गर्भं व्युत्क्रान्तः १, हस्तोत्तरासु गर्भा गर्भ संहृतः २, हस्तोत्तरासु जातः ३, हस्तोत्तरासु मुण्डो भूत्वा यावत् प्रब्रजितः ४, दस्तोत्तरासु अनन्तम् अनुत्तरं यावत् केवलवरज्ञानदर्शनं समुत्पन्नम् ५ ॥ ० २४ ॥ ॥ इति पञ्चमस्थानकस्य प्रथम उदेशकः समाप्तः ॥ १ ॥ अब सूत्रकार केवली अधिकारको लेकर तीर्थङ्कर सम्बन्धी १४ अवान्तर सूत्रोंका कथन करते है - દેવલીઓને અધિકાર ચાલતા હાવાથી હવે સૂત્રકાર તીર્થંકરા સખ ધી १४ सूत्रानुं न रे छे - " परमपदेणं अरक्षा पंचचित्ते होत्या " त्याहि

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636