________________
सुधा टीका स्था० ५ उ. १ सू०२४ तीर्थङ्कराणां चवनादिनिरूपणम् अधिनी । नेमिनाथस्य चित्रा । पाश्वनाथस्य विशाखाः । तथा-वीरः अन्तिमती र्थ करो वर्द्ध मानस्वामी पञ्चक हस्तोत्तरः-हस्तोपलक्षिता उत्तराः-हस्तोत्तराः, उत्तराफाल्गुन्य इत्यर्थः, च्यवनादि पञ्चकल्याणकत्वेन पञ्चकाः पञ्चसख्यका हस्तोत्तरा यस्य स तथाऽभवत् । भगवतो महावीरस्य च्यवनादि पञ्चकल्याणकमभिलापपूर्वकमाइ-'समणे भगवं' इत्यादिना । श्रमणो भगवान् महावीरः पञ्चहस्तोत्तरोऽ भवत् । यथा पञ्चहस्तोत्तरोऽभवत्तथाह-' इत्युत्तराहिं ' इत्यादिना । हस्तोत्तरासुच्युतः, च्युत्वा गर्भेऽवतीर्णः १, तस्मिन्नेव नक्षत्रे गर्भात् ब्राह्मणीगर्भात् गर्भान्तरं-क्षत्रियागर्भ संहृतः नीतः शक्राज्ञया हरिणैगमेषिदेवेन २। एवं जन्म ३ प्रव्रज्या ४ केवलज्ञानप्राप्तिषु ५ हस्तोत्तरा बोध्याः । निर्वाणं तु भगवतः स्वाति नक्षत्रे कार्तिकामावस्यां वोध्यम् ॥ मू० २४ ॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपधनकान्धनिर्मापक-बादिमानमर्दक - श्रीशाइछत्रपति कोल्हापुरराजमदत्त 'जैनशास्त्राचार्य ' पदभूपित-कोल्हापुरराजगुरु वालब्रह्मचारी-जैनाचार्य - जैनधर्मदिवाकर-पूज्यश्री -- घासीलालचतिविरचितायां 'स्थानाङ्गसूत्रस्य' सुधाख्यायां
व्याख्ययां पञ्चमस्थानस्य प्रथमोद्देशः सम्पूर्णः ।।५-१॥ हुए हैं । नेमिनाथके चित्रा नक्षत्रमें पांचों कल्याणक हुए है। पार्श्वनाथके पांचों कल्याणक विशाखा नक्षत्र में हुए हैं, तथा अन्तिम तीर्थंकर वीर प्रभुके पांचों कल्याणक उत्तराफाल्गुनी नक्षत्रमें हुए हैं। “समणे भगवं महावीरे " इत्यादि सूत्रका अर्थ स्पष्ट है-यही सब विषय इन गाथाओं द्वारा प्रकट किया गया है-"पउमप्पहस्स चित्ता" इत्यादि ।
वीरनाथ भगवान् हस्तोत्तरा नक्षत्रमेंही-उत्तरा फाल्गुनी नक्षत्र मेंही चवकर गर्भमें आये,उसी नक्षत्र में वे ब्राह्मणीके गर्भसे क्षात्रियाणीके गर्भ में रखे गये यह कार्य इन्द्र की आज्ञासे हरिणैगमेषी देवने किया भगवानके
પાર્શ્વનાથ ભગવાનના પાંચેકલ્યાણક વિશાખા નક્ષત્રમાં થયા હતાં તથા અન્તિમ તીર્થકર મહાવીર પ્રભુના પાંચે કલ્યાણકે ઉત્તરા ફાલ્યુની નક્ષત્રમાં થયા હતાં. से वात नायनी यास द्वारा स्पष्ट ४२वाम मावी छ-" समणे भगवं महावीरे" त्याहि. भ. यासाना मथ सुगम छे.
"पउमप्पहस्स चित्ता" त्याह
વીરનાથ ભગવાન હસ્તિત્તરા નક્ષત્રમાં જ-ઉત્તરા ફાલ્લુની નક્ષમાં જ ઍવીને માતાના ગર્ભમાં આવ્યા હતા. એ જ નક્ષત્રમાં તેમને બ્રાહ્મણીના ગર્ભમાંથી ત્રિશલા ક્ષત્રિયાણને ગર્ભમાં મૂકવામાં આવ્યા હતા. તે કાર્ય ઈન્દ્રની આજ્ઞાથી હરિગમેલી દેવે કર્યું હતું. ભગવાનના જન્મ સમયે, ભગ
स्था०-७८