________________
सुधाटीका स्था० ५ उ०१ सू०१३ निषधादिस्थाननिरूपणम् । सम्पति निषद्यादि स्थानानि निरूपयति
मूलम्-पंच निसिजाओ पण्णत्ताओ, तं जहा-उक्कुडुई १, गोदोहिया २, समपायपुता ३, पलियंका ४, अद्धपलियंका ॥ पंच अज्जवट्ठाणा पण्णत्ता, तं -जहा-साहु अज्जवं, १ साहु महवं २, साहु लाघवं ३, साहु खेती ४, साहु मुत्ती ५॥ सू०१३॥ ____ छाया-पञ्च निपयाः प्रज्ञप्ताः तद्यथा-उत्कुटुका १, गोदोहिका २, समपादपुता ३. पर्यका ४, अर्द्ध पर्यङ्का ५। पञ्च आर्जवस्थानानि प्रज्ञप्तानि, तद्यथासाध्वार्जवम् १, साधु मार्दवम् २, साधु लाघवम् ३, साधु शान्तिः ४, साधु मुक्तिः ५॥९० १३॥ - टीका-पंच निसिज्जाओ' इत्यादि
निपदनानि-उपवेशनानि निषधाः आसनविशेषरूपाः, ताः पञ्चविधा: प्रज्ञप्ताः । ता एवाह-उत्कुटुका-पुतस्य अलगनेन उपवेशनम् । गोदोहिका-गोदो. इनकाले यया उपवेशनं भवति, तद्वद् य आसनविशेषः सा गोदोहिकेत्युच्यते
अब सूत्रकार निषद्या आदि स्थानोंका निरूपण करते हैं-- 'पंच निसिज्जाओ पण्णत्तोओ' इत्यादि सूत्र १३ ॥ सूत्रार्थ-आसन विशेष रूप जोनिषद्याहै, वे पांच प्रकारकीहैं जैसेउस्कुटुका १ गोदोहिका २ समपादपूता ३ पर्यङ्का ४ और अर्द्ध पर्यङ्का५ ।
पांच आर्जव स्थान कहे गये हैं, जैसे-साध्वार्जव १ साधुमार्दव २ साधु लाघव ३ सोधुक्षान्ति ४ और साधु मुक्ति ५।। टीकार्थ-जमीन पर जिस आसनमें पुत(बैठक)नहीं लगतेहैं, ऐसा वह पैठने रूप आसन उत्कुटुकासन है, गायका दोहन जिस आसनसे बैठ
હવે સૂત્રકાર નિષવા આદિ સ્થાનેનું નિરૂપણ કરે છે. सूत्राथ-"पंच निसिज्जाओ पण्णत्ताओ" त्याहસૂત્રાથ-આસનવિશેષ રૂપ જે નિષદ્યા છે, તેની નીચે પ્રમાણે પાંચ પ્રકાર કહ્યાં 8-(१) , (२) all, (3) समायूता, (४) ५५ ॥ मन (५) अ यय". - नीय प्रमाणे पाय मा स्थान ह्यां छ-(१) सापा, (२) साप भा, (3) सांधु वाधव, (४) साधु शान्ति अने. (५) साधु भुलित.
ટીકાર્ય–જે આસનમાં જમીન પર પુતને (કુલાને) રાખવામાં આવતા નથીતે આસનને “ઉત્કટકાસન” કહે છે. આ આસનમાં ઉભડક બેસવું પડે છે.
स्था-७२