________________
सुधा टीका स्था०५ उ० १ सू०१५ देवपरिचारणानिरूपणम्
देवप्रस्तावादेव परिवारणामाह -
मूलम् - पंचविहा परियारणा पण्णत्ता, तं जहा- कायपरियारणा १. फासपरियारणा २, रूवपरियारणा ३, सदपरियारणा ४, मणपरियारणा ५ ॥ सू० १५ ॥
छाया - पञ्चविधा परिचारणा प्रज्ञप्ता तद्यथा - काय परिचारणा १, स्पर्शपरिचारणाः २, रूपपरिचारणा ३, शब्दपरिचारणा ४ मनःपरिचारणा ५ ॥ ० १५ ॥ टीका - पंचविद्या' इत्यादि
परिचारणा - परिचारणं परिचारणा - देवमैथुन प्रवृचिरित्यर्थः । सा पञ्चविधा प्रज्ञप्ता । तद्यथा - पञ्चविधत्वमाह - काय परिचारणा - कायेन परिचारणा, - कायेन देवदेव्योः मैथुनमवृत्तिः । इयं परिचारणा - भवनपति - व्यन्तर ज्योतिष्कप्रयमद्वितीयसौधर्मेशान देवलोकस्थितानां देवानामेव भवति । एते हि देवाः भावदेव हैं, ऐसे वे भावदेव देव सम्बन्धी आयुका अनुभव करनेवाला वैमानिक आदि देव हैं । सू० १४ ॥
देवके प्रस्ताव को लेकर अब सूत्रकार देवपरिचारणाका कथक करते हैं. 'पंचविहार परियारणा - पण्णत्ता' इत्यादि सूत्र १५ ॥
टीकार्थ- परिवारणा पांच प्रकारकी कही गई है, जैसे- कायपरिचारणा. १ रूपपरिचारणा ३ शब्दपरिचारणा ४ और मन:
५७३
1
स्पर्शपरिचारणा परिचारणा ५ ।
देवोंकी जो मैथुन क्रियामें प्रवृत्ति है, उसका नाम परिचारणा है, शरीर से जो देव देवियोंकी मैथुन क्रियामें प्रवृत्ति होती है, मनुष्य और मानवीकी तरह वह कायपरिचारणा है, यह परिचारणा भवनपनि व्यन्तर ज्योतिष्क और सौधर्म एवं ईशानदेव लोकस्थित देवोंकोही है, સબધી આયુને અનુભવ કરી રહેલા વૈમાનિક આદિ દેવે આ પ્રકારના भावहेवे।' ३५ छे. ॥ सू. १४ ॥
દેવના અધિકાર ચાલી રહ્યો છે, તેથી હવે સૂત્રકાર દેવપરિચારણાનું
" त्यिाहि
४थन ४ . " पंचविहा परियारणा पण्णत्ता
ટીકા-દેવાની મૈથુન ક્રિયામાં જે પ્રવૃત્તિ છે, તેનું નામ પરિચારણા છે. તે પરિચારણાના નીચે પ્રમાણે પાંચ પ્રકારે છે—(૧) કાયપરિચારણા, (૨) સ્પર્શ परियार, (3) ३५परियारा, (४ शब्दपरियार, (५) मनःपरियारथा.
માનવ સ્રીપુરુષની જેમ શરીરથી દેવદેવીની મૈથુન ક્રિયામાં જે પ્રવૃત્તિ छे, ते अवृत्ति अर्थपरियार ! छे भवनयति व्यन्तर, ज्योतिण्ड, સૌધમ અને ઈશાન લેાકસ્થિત દેવામાં કાયપરચારણાના સદ્ભાવ હાય છે,