Book Title: Sthanang Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 622
________________ स्थानाङ्गसुत्रे ૯૦૩ पुरुपा अपि तदुपयोगानन्यत्वाद हेतवः ते च पञ्चविधाः प्रज्ञप्ता, तद्यथाहेतु = धूमादिं न- नञः कुत्मार्थत्वात् असम्यक् जानाति = सम्यक्तया नावबुध्यते । तथा - हेतुं न पश्यति धूमादिमसम्यक् पश्यति । अत्रापि नल कुत्सार्थः । एवमग्रेऽपिवोध्यम् । हेतुं न बुध्यते = असम्यक् श्रद्धत्ते, वोधेः श्रद्धानपर्यायत्वात् । हेतुं न समभिगच्छति भवनिस्तरणकारणतया न प्राप्नोति । इत्थं मिथ्यादृष्टिमपेक्ष्य चतुर्विधो हेतुरुक्तः । अथ तदपेक्षयैव पञ्चमं हेतुमाह - हेतुम् =अध्यवसानादिहेतु युक्तत्वाद हेतुम् अज्ञानमरणं म्रियते = करोति - मिध्यादृष्टित्वेनासम्यग्ज्ञानत्वादिति वाला होता है, इस लिङ्गमें वर्तमान जो पुरुष हैं, वे भी हेतु के उपयोग से अभिन्न होने के कारण हेतुरूप होते हैं, ये पांच प्रकारके होते हैं-जो हेतुको नहीं जानता है, अर्थात् धूमादिरूप हेतुको जो असम्यक् रूपसे जानता है, हेतुको सम्यक् रूपसे नहीं जानता है | तथा जो हेतुकोधूमादिरूप लिङ्गको असम्यक्रूपसे देखता है, २ इसी तरहसे आगे भी समझना चाहिये " हेतुं न बुध्यते " यहां वुध् धातु श्रद्धानार्थक है, अतः जो हेतु पर सम्यक् श्रद्धा नहीं रखता है, ३ " हेतुं नाभि गच्छति " और जो हेतुको " भवसे यह पार करानेवाला है " इस रूपसे प्राप्त नहीं करता है, इस प्रकार से मिथ्यादृष्टिकी अपेक्षा से यह चार प्रकाका हेतु कहा है, अब प्रकार से " उसीकी अपेक्षा से पांचवां हेतु इस है - " हेतुमज्ञानमरणं म्रियते ५ अध्यवसान आदि हेतुसे युक्त होनेके कारण जो अज्ञानमरण करता है; मिथ्यादृष्टि होने से जो सम्यસાધ્ય અગ્નિની સાથે અવિનાભાવ સબધવાળા હાય છે, આ લિંગમાં વર્તમાન જે પુરુષા છે તેએ પણ હેતુના ઉપયાગથી અભિન્ન હાવાને કારણે હેતુરૂપ હાય છે. તે પાંચ પ્રકારના હાય છે—(૧) જે હેતુને જાણતે નથી એટલે કે ધ્રુમાદિ રૂપ હેતુને જે અસમ્યક્ રૂપે જાણે છે-હેતુને સમ્યક્ રૂપે જાણુતા નથી. (૨) જે હેતુને ધૂમાદિ રૂપ લિંગને અસમ્યક્ રૂપે દેખે છે, એ જ પ્રમાણે भागण यशु समभवु लेये (3) हेतुं न बुध्यते अडीं' धू' धातु श्रद्धा થક છે તેથી અહીં આ પ્રમાણે અર્થ થાય છે-“ જે હેતુપર સમ્યક્ શ્રદ્ધા રાખતા नथी, (४) हेतु नाभिगच्छंति भने ? हेतुने लथी पार उशवनार ३ये ગણતા નથી. આ પ્રમાણે મિથ્યાષ્ટિની અપેક્ષાએ ચાર પ્રકારના હેતુઓનું કથન કરીને હવે તેની જ અપેક્ષાએ પાંચમા હેતુ પ્રકટ કરવામાં આવે છે— हेतुमज्ञानमरणं म्रियते " जयवसान आहि हेतुथी युक्त डोवाने अर એટલે કે સમ્યગ્દૃષ્ટિથી રહિત ાવાને કારણે જે અજ્ઞાનાવસ્થામાં જ મૃત્યુ 66

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636