Book Title: Sthanang Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 626
________________ ६०८ स्थानाङ्गस्थे अथ केवल्यपेक्षया पञ्चाहेतूनाह-अहेतवः पञ्च प्रज्ञशाः, नयधा-अहेतुं जानाति केवलि. न्वेन अनुमानान्यवदारित्वाद् धूमादिकम् अहेतुंअहेतुभावेन प्रत्यक्षतया जानाति । धूमादिकम् अहेतुभावेन यो जानाति सोऽप्यहेतुरेन । एवम् अद्देतं पश्यति, अहेतुं. बुध्यते, अहेतुम् अभिगच्छति-इति स्थानत्रयमपि बोध्यम् । तथा-अहेतम्उपक्रमाभावात् हेतुरहितं यथास्यात्तथा के वलिमरणम्-अनुमानाव्यवहारित्वात् केवलिनो यन्मरणं म्रियते-करोति, इति पञ्चमं स्थानम् । केवल्यपेक्षयैव पुनः छास्थप्तरणसे मरता है, सम्यग्दृष्टियोंकी अपेक्षासे पुनः अहेतुके पांच प्रकार इस प्रकारसे हैं-" अहेउणा न जाणह जाव अहे उणा छ उमस्यमरणं परइ " जो हेतुके अभावले अहेतुसे-कथञ्चित् जानता है, वह भी अहेतुही है, इसी तरह से " न पश्यनि न बुध्यते नाभिगच्छति" इन तीन स्थानोंको भी रामझना चाहिये, तथा उपक्रमके अभावसे जो छअस्थमरणसे मरता है, यह पांचवां स्थान है, अब केवलीकी अपेक्षासे पांच अहेतु प्रकट किये जाते हैं - " अहेतुं जानाति " जो केवली होने से अतुमानले व्यवहार करता नहीं है, वह धूमादिकको अहेतुभावसे प्रत्क्षरूपले जानता है, सो वह भी अहेतुही है, इसी प्रकारसे "अहेतुं पश्यति अहेतुं बुध्यते अहेतुं अभिगच्छति" ये तीन स्थान भी समझ लेना चाहिये तथा-"अहेरणा छ उमत्थमरण मरेइ" जो उपक्रमके अभाबसे हेतुरहित हुए केवली मरणसे मरता है, अनुमानसे अव्यवहारफर्ता होनेसे केवलीका जो मरण है, उस मरणसे जो सरता है, वह સમ્યગ્દષ્ટિઓની અપેક્ષાએ અહેતુના પાંચ પ્રકારે આ પ્રમાણે પણ मता०या छ-" अहेत्रणा न जाणइ जात्र अहे उणा छउमत्यमरणं मरेइ" २ હતના અભાવમાં અહેતુ વડે ડું થોડું જાણે છે, તે પણ અહેતુ જ છે. मे ०४ प्रमाणे “ न पश्यति, न बुध्यते, नाभिगच्छति" मा स्थानान પણ સમજી લેવા, તથા ઉપકમને અભાવે જે છઘસ્થ મરણથી મરે છે તે પાંચમું સ્થાન છે. હવે કેવલીની અપેક્ષાએ પાંચ અહેતુ પ્રકટ કરવામાં આવે - अहेतु जानामि" | उपक्षी वाथी भनुमानथी व्यवहार ४२ता નથી. તેઓ ધૂમાદિકને અહેતુ ભાવે પ્રત્યક્ષ રૂપે જાણે છે, તો તે પણ અહે. तर. १ प्रमाणे “ अहेतु पश्यति, अहेतु बुध्यते, अहेतु अभिगच्छति" मात्र स्थान ५ सभ सेवi DJ तय "अहे उणा छ उमत्थमरणं मरेइ" ર ઉપક્રમના અભાવે હેતુરહિત થઈને કેવલિમરણથી મરે છે, એટલે કે અનુમાન વડે અવ્યવહાર કર્તા હોવાથી કેવલીનું જે મરણ છે, તે મરણથી જે મારે છે, તે અહેતુનું પાંચમું સ્થાન સમજવું.

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636