________________
सुधा टीका स्था. ५७.१ सू.२३ हेत्वहेत्वोः स्वरूपनिरूपणम्
६०७ इत्यादि । धृमादिकं हेतुम् अहेतुम् अहेतुमावेन-प्रत्यक्षतया न जानातिन सर्वथा जानाति, कथंचिदेवजानातीति भावः । ज्ञाता चान अवध्यादिकेवलित्वेन अनुमानाव्यवहता, अतोऽत्र नल देशनिषेधार्थको बोध्य इति । एवम् अहेतुं, न पश्यति, न बुध्यते, नाभिगच्छत्तीति स्थानत्रयमपि बोध्यम् । तथा-अहेतुम् आयुपोनिरुपक्रमतया अध्यवसानादि हेतुनिरपेक्ष छमस्थमरणं म्रियते । अनुमानाव्यवहत - त्वेऽपि अकेवलित्वाच्छद्मस्थमरणं बोध्यम् । इति पञ्चमं स्थानम् । सम्यदृष्टीनेवा. श्रित्य प्रकारान्तरेण पुनरहेतूनाह-अहेतुना हेत्वभावेन न जानाति सर्वथा न जानाति, कथचिदेव जानातीत्यर्थः । यो हि अहेतुना कय चिज्जानाति सोऽपि अहेतुरेव वोध्यः । एवं न पश्यति, न बुध्यते, नामिगच्छतीति स्थानत्रयं बोध्यम् । तथा-अहेतुना-उपक्रमाभावेन छद्मस्थमरणं ब्रियते । इति पञ्चमं स्थानम् । वह प्रत्यक्षज्ञान यहां अहेतुसे लिया गया है, इस अहेतुमें जो उपयुक्त हैं, वे अहेतु हैं, इनमें जो धूमादिरूप हेतुको प्रत्यक्षरूपसे नहीं जानता है, अर्थात् जो धूमादिरूप हेतुको सर्वथा प्रत्यक्षरूपसे नहीं जानता है, किन्तु कथञ्चित् रूपसेही प्रत्यक्षरूपसे जानता है, क्योंकि यहां अवधिज्ञानवाला आदि होनेसे या केवली होनेसे ज्ञाता अलुमानसे व्यवहार नहीं करता है, इसलिये यहां अहेतुमें जो न है, वह देशनिषेधार्थक है, ऐसा जानना चाहिये इसी तरहसे " अहेतुं न पश्यति न बुध्यते नाभिगच्छति" ये तीन स्थान भी समझ लेना चाहिये "जाव अहेर्ड छउभस्थमरण मरेइ " विना हेतुके आयुले निरूपक्रम होनेसे जो अध्यवसात आदिहेतुकी अपेक्षा विनाके-छमस्थपरणसे मरताहै, वह पक्षम स्थान है, यह अनुमानसे अव्यवहां होने पर भी अकेवली होतेसे અહેતુમાં જે ઉપયુક્ત છે, તેમને અહીં અહેતુ રૂપ કહ્યાં છે.
પહેલુ સ્થાન નીચે પ્રમાણે છે–() જે ધૂમાદિ રૂપ હેતુને પ્રત્યક્ષ રૂપે જાણતા નથી એટલે કે જે ધર્માદિ રૂપ હેતુને સર્વથા પ્રત્યક્ષ રૂપે જાણતો નથી, પણ અમુક અંશે જ તેને પ્રત્યક્ષ રૂપે જાણે છે, કારણ કે અહીં અવવિજ્ઞાન આદિવાળે અથવા કેવલી હોવાથી જ્ઞાતા અનુમાનથી વ્યવહાર કરતો નથી. અહીં અહેતુમાં જે નકાર વાચક “અ” છે, તે દેશનિષેધાર્થક છે એમ समापु. मे ४ प्रभारी मात्र स्थान पा सभ an RA. “ अहेतु न पश्यति, न बुध्यते, नाभिगच्छति " पायभु स्थान नीचे प्रमाणे छ" जाप अहे छउपत्थमरण मरेड" मायुना निरुपम याथी रे २५६यવસાન આદિ હેતુની અપેક્ષા વિનાના છદ્રસ્થ મરણથી મરે છે, તે અહેતુનું પાંચમું સ્થાન છે. તે અનુમાન વડે અવ્યવહર્તા હોવા છતાં પણ અકેવલ્લી હોવાથી છાસ્થ મરણથી મરે છે.