Book Title: Sthanang Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 623
________________ सुधी टीका स्था०५ उ०१ सू०२३ हेत्वहेत्वो' स्वरूपनिरूपणस् ६०५ ! मिथ्यादृष्टिमपेक्ष्यैव प्रकारान्तरेण पुनः पञ्च हेतूनाह - हेतवः पञ्चविधाः प्रज्ञप्ताः, तथा - हेतुना = धूमादिना अनुमेयमर्थं न जानाति सम्यक्तया नावगच्छति । एवमन्येऽपि चत्वारो भावनीयाः । यो हि हेतुना असम्यग्ज्ञानादिमान् भवति सोऽपि हेतुरेव बोध्य इति ५। अथ सम्यग्दृष्टयपेक्षया हेतोः पञ्चविधत्वमाहतवः पञ्चविधाः प्राप्ताः । तद्यथा - हेतुं धूमादि जानाति = सम्यग्दृष्टित्वात् विशेषतः सम्यगवगच्छति । हेतुं पश्यति = सामान्यतः सम्यगवगच्छति । हेतु बुध्यते= सम्यकूश्रद्धत्ते । हेतुम् अभिगच्छति = साध्यसिद्धौ व्यापारणात् सम्यक् प्राप्नोति । तथा - हेतुं छम्नस्थमरणं श्रियते- हेतुः - अध्यवसानादिमरणकारणं, तद्योगान्मरणमपि हेतुः तम् =अध्यवसानादियुक्तं छद्मस्थमरणं म्रियते = करोति । छद्मस्थो हि सम्यग्दृष्टित्वादज्ञानसरणं न करोति, अनुमातृत्वाच केवलिमरणं न करोति । इति ज्ञान रहित होकर अज्ञानमरण अज्ञानावस्था में मरण करता है, यह पांच हेतु है, अब पुनः मिथ्यादृष्टिकी अपेक्षा करकेही प्रकारान्तर से पुनः सूत्रकार पांच हेतु ओंका कथन करते हैं जो धूमादिरूप हेतुद्वारा अनुमेयरूप अर्थको अच्छी तरहसे नहीं जानता है । इसी प्रकार से चार और भी हेतु जानना चाहिये तथा जो हेतुद्वारा असम्यक ज्ञानादिवाला होता है, वह भी हेतु ही है, ऐसा यह पांचवां हेतु है। सम्यदृष्टिकी अपेक्षा हेतुकी पंच प्रकारता इस प्रकार से है - जो सम्यग्दृष्टि होने से धूमादिरूप हेतुको विशेष रूपसे अच्छी तरह जानता है ?, सामान्य रूप से जो हेतुको अच्छी तरहसे देखता है२, हेतुकी सम्पक रूप से श्रद्धा करता है, साध्य सिद्धिमें हेतुको अच्छी तरह से प्रयुक्त करता है४, ऐसे ये चार स्थान हैं, और अध्यवसान आदि से युक्त छद्मस्थमरणको जो करता है, क्योंकि छद्मस्थ सम्यग्दृष्टि होने से अज्ञानमरण नहीं પામે છે, આ પાંચમા હેતુ છે. હવે સૂત્રકાર મિથ્યાર્દષ્ટિની અપેક્ષાએ પાંચ હેતુઓનું અન્ય પ્રકારે કથન કરે છે—(૧) જે ધૂમાદિ રૂપ હેતુ દ્વારા અનુમેય રૂપ (અનુમાન કરવા રૂપ) અને સારી રીતે જાણુતે નથી એ જ પ્રમાણે અન્ય ાર હેતુએ પણ સમજવા જોઇએ તથા જે હેતુ દ્વારા અસમ્યક્ જ્ઞાનાદિવાળા હોય છે તે પણ હેતુ જ છે, એવે પાંચમે હેતુ છે. 1 સમ્યગ્દષ્ટિની અપેક્ષાએ હેતુના પાંચ પ્રકાર નીચે પ્રમાણે છે—(1) જે સમ્યગ્દષ્ટિ હોવાથી ધૂમાદિ રૂપ હેતુને વિશેષ રૂપે–સારી રીતે જાણે છે. (૨) સામાન્ય રૂપે જે હેતુને સારી રીતે રૃખે છે. (૩) જે હેતુની સમ્યક્ રૂપે શ્રદ્ધા ४२ छे, (४) साध्य सिद्धिमां ने डेटने 'सारी रीते प्रयुक्त हरे छे. (५) मध्यવસાન આદિથી યુક્ત છદ્મસ્થમરણુ જે પ્રાપ્ત કરે છે, કારણુ કે છદ્મસ્થ સભ્ય +

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636