________________
६०२
स्थानागपत्र इत्येतैः पञ्चभिः स्थानः केवली उदितान् परीपहोपसीन, सम्यक् सहते यावत् अध्यास्ते । इति । सू० २२ ॥
सम्प्रति मिथ्याष्टि सम्यग्दृष्टयोरेकैकमाश्रित्य हेतोः पञ्चविधत्वं, छमस्थकेवलिनोः प्रत्येकमाश्रित्य अहेतोश्च पश्चविधत्वमाह
मूळम्-पंच हेऊ पण्णत्ता, तं जहा-हेडं न जाणइ, १ हेर्ड ण पालइ, २ हेडं ण बुज्झइ ३, हेडं णाभिगच्छइ ४, हेडं अन्नाणमरणं मरइ १॥ पंच हेऊ पण्णत्ता, तं जहा-हेउणा ण जाणइ जाव हेउणा अपणाणसरणं मरइ । पंच हेऊ पण्णत्ता, तं जहा-हेडं जाणइ जाव हेडं छउमस्थमरणं मरइ । पंच हेऊ पणत्ता, तं जहा-हेउणा जाणइ जाव हेउणा छउमत्थमरणं परइ । पंच अहेऊ पण्णता, तं जहा-अहेडं ण जाणइ जाव अहेडं छउमत्थमरणं मरइ । पंच अहेऊ पण्णता, तं जहा-अहेउणा न जाणइ जाव अहेउणा छउमत्थमरणं मरइ । पंच अहेऊ पण्णत्ता, तं जहा-अहेडं जाणइ जाव आहेडं केवलिमरणं मरइ । अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरइ । केवलिस्स णं पंच अणुत्तरा पण्णत्ता, तं जहा-अणुत्तरे जैसाही भावहै, इस तरह के विचारखे तीर्थ कर भगवान् उदित परीपहों और उपसर्गों को अच्छी तरइसे सहते हैं, यावत् सहते हए अपने मार्गले विचलित नहीं होते हैं-प्रत्युत इनके आने पर और अधिक दृढताके साथ अपने गृहीत मार्ग पर अटलही पने रहते हैं । सू० २२ ॥ પ્રમાણે જ છે. આ પ્રકારના વિચારથી પ્રેરિત થઈને કેવલી ભગવાન ઉલત પરીષહ અને ઉપસર્ગોને સારી રીતે સહન કરે છે, (યાવત) તેઓ પરીષહ આ પડે ત્યારે પિતાના માર્ગેથી વિચલિત થતા નથી, પરંતુ પરીષ તથા ઉપસર્ગોને દઢતાપૂર્વક સામને કરીને પોતે ગ્રહણ કરેલા જ માગે અડગતા પૂર્વક આગળ વધે છે. જે સૂ. ૨૨ છે