________________
घाटीको स्था. ५ . १ १४ देवानां पञ्चविधत्वनिरूपणम्
भर्वति लाघत्रम् - उपकरण तो गौरवत्रयस्यागतश्च क्षान्तिः क्रोधनिग्रहतः तथामुक्ति:-लोभनिग्रहतो भवति इति ॥ सू० १३ ॥
6
युक्ता मरणानन्तरं प्रायो देवा भवन्तीति देवानां पञ्चविधत्वं चविहा जो सिया' इत्यारभ्य ईसाणस्स णं' इत्यन्तेन सूत्रपञ्चकेन प्राहमूलम् - पंचविहा जोइसिया पण्णत्ता, तं जहा - चंदा १ सूरा २ गहा ३ नक्खत्ता ४ ताराओ पापंचविहा देवा पणती, तं जहा- भवियदव्व देवा १ णरदेवा, २. धम्मदेवा ३ देवाहिदेवा ४ भावदेवा ॥ सू० १४ ॥
in
छाया - पञ्चविधा ज्योतिष्काः प्रज्ञप्ताः, तद्यथा चन्द्राः १ सूर्या २, महा ३ नक्षत्राणि ४, ताराः ५। पञ्चविधा देवाः, मज्ञताः, तद्यथा - भव्यद्रव्यदेवाः १, नरदेवाः २, धर्मदेवाः ३ देवाधिदेवाः ४, भावदेवाः ५ ॥ सू० १४ ॥
टीका - पंचविहा' इत्यादि
ज्योतिष्काः-ज्योतीपि=विमानभेदाः, तत्र भवाः, देवविशेषा इत्यर्थः । ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा - पञ्चविधत्वमेवाह - चन्द्राः सूर्या इत्यादि । तथाके त्याग से लाघव होता है, क्रोध कषाय के निग्रहसे क्षान्ति होती है, तथा लोभके निग्रहसे मुक्ति (निलोना) होती है | सू० १३ ॥
आर्जवयुक्त जीवप्रायः मरणके बाद देव होते हैं, इसलिये सूत्रकार अब " पंचविह जोइसिया " यहाँसे लेकर " ईसाणस्स णं " यहां ash सूत्रपञ्चसे उनकी पंच विधताका कथन करते हैं
}
टीकार्थ- पंचविहा जोइसिया पण्णत्ता' इत्यादि सूत्र १४ ।। विमानविशेषका नाम ज्योति है, इस ज्योतिमें जो देव होते हैं वे ज्योतिष्कदेव है, ये ज्योतिष्कदेव पाँच प्रकार के कहे गये हैं--:' લાઘવ ઉદ્ભવે છે, ક્રોધકધાયના નિગ્રહથી શાન્તિ ઉદ્દભવે છે અને લાભના નિગ્રહથી મુક્તિ ઉદ્ભવે છે. ૫ સે. ૧૩ ૫
G
જૈવ યુક્ત જીવ સામાન્ય રીતે દેવની પાંચ ઉત્પન્ન થાય છે. તેથી 'डवे सूत्रार "पचंविहा जोइसिया” मा सूत्रथी सपने " ईसांणस्स णं " આ સૂત્ર પન્તના પાંચ સૂત્રા દ્વારા દેવાની પંચવિધતા પ્રકટ કરે’ છે.—
टीकार्थ–“ पञ्चविद्दा जोईसिया पण्णत्ता " धत्याहि-
વિમાન ભેદનું નામ ચાતિ છે, તે ચૈાતિમા જે વા હાય છે.તેમને જ્યાતિષ્ક દેવે કહે છે; તે હંÀાતિક દેવેના નીચે પ્રમાણે પાંચ પ્રકાર ના છે.