________________
५६८
धानामधे इति निपातो वितर्क, किं क्रियतेसम्पद्यते ?, इत्थं वितर्कणायां विनिश्रयार्थमाहएकान्तशः निश्चयेन मया पापं कर्मक्रियते-उपाय॑ते । इति चतुर्थ स्थानम् । पूर्वपरीत्येनाह-एतत्पुरुपकृताक्रोशनादिकं सम्यक् सहमानस्य क्षममाणस्य तिति क्षमाणस्य अध्यासीनस्य च मम-मया खलु मन्ये किं क्रियते ?, एकान्तशो मया निर्जरा क्रियते-मय निर्जरा भवतीत्यर्थः । इति पञ्चमं स्थानम् ५। इत्येतेः पञ्चभिः स्थानः छद्मस्थ उदीर्णान् परीपहोपसर्गान् सम्यक् सहते यान्त अध्यास्ते इति निगमनम् । सम्पनि केवली तीर्थकरगणधरादिः यैः स्थानः उदीर्णान् परीपहोपसर्गान् सम्यक् सहते यावदध्यास्ते तानि पञ्च स्थानानि प्राह-तद्यथा-क्षिप्तचित्ता होगा। यहां " सन्ये" यह वितर्क में निपात है. ऐसे विचार से भी वह आगत परीपहादिकों को अच्छी तरहसे सहता है।
पांचवां कारण ऐला है-" मम च खलु सम्यक् सहमानस्य यावत् अध्यासीनस्थ " इत्यादि--वह पुरुप ऐसा विचारता है कि यदि मैं इन पुरुषों आदि द्वारा कृत उपसर्ग आदिकों को अच्छी तरह से सहन कर लेता हूं, यावत् अपने कर्तव्य कर्म से विचलित नहीं होता हूँ, अविचलित बना रहता हूं, तो यह बात निश्चित है कि मेरे कमों की एकान्ततः निर्जर। होगी। इस प्रकारके ये पांच स्थान हैं, इन पांच कारणों को लेकर छद्मस्थ संयत उदीर्ण परीषह और उपसर्गों को सम्यक् प्रकार सहन करता है, यावत् उनसे अपने गृहीत मार्गसे विचलित नहीं होता है।
अब सूत्रकार उन स्थानों को प्रकट करते हैं, कि जिन स्थानों को लेकर तीर्थंकर और गणधर आदि उदीर्ण परीषहों को और उपसर्गों પદ આ પ્રકારને વિતર્ક પ્રકટ કરે છે આ પ્રકારના તેના વિતકને લીધે પણ તે પરીષહ અને ઉપસર્ગોને અડગતાથી સહન કરે છે.
यां, ४१२२-" मम च खलु सम्यक सहमानास यावत् अध्यासीनस्य " ઈત્યાદિ-તે સાધક સાધુ એવો વિચાર કરે છે કે “જે આ પુરુષે આદિ દ્વારા ઉત્પન્ન કરાયેલા ઉપસર્ગ આદિને હું સમભાવપૂર્વક સહન કરીશ, મારાં કર્તવ્ય માર્ગમાં (સંયમ માર્ગમાં) દઢતાપૂર્વક આગળ વધીશ, તે એ વાત તે નિશ્ચિત જ છે કે મારાં કર્મોની એકાન્તતઃ નિર્જરા થશે ? આ પ્રકારના વિચારથી પ્રેરિત થઈને પણ તે પરીષહ તથા ઉપસર્ગોને સહન કરે છે, દીનભાવને ત્યાગ કરીને સમભાવપૂર્વક તેમને સહન કરે છે અને સંયમ પથે ढतापू' माग धे छ.
२. स्थान। (२)-२ सीधे तीथ । मने गधरे। ही परी બહ તથા ઉપસર્ગોને સારી રીતે સહન કરે છે, તે સ્થાનોનું હવે સૂત્રકાર