________________
सुधा टीका स्था०५ ७०१ सू०१६ देवानामग्रमहिषीनिरूपणम् इयं नवमदशमैकादशद्वादशाऽऽजत प्राणतारणाच्युतकल्पस्थितानां देवानां भवति। प्रैवेयकादि स्थितानां देवानां तु परिचारणा न भवतीति बोध्यम् ॥ सू० १५ ॥ 'अथ देवाधिकारादेवानामग्रमहिषीप्ररूपणामाह
मलम्-~-चमरस णं असुरिंदस्स असुरकुमाररपणो पंच अग्गमहितीओं पण्णताओ, तं जहा-काली १, राई २, रयंणी ३, विज्जू ४, मेहा ५। बलिस्स णं वइरोयणिंदस्त वइरोयणरणो पंच अग्गमहिसीओ पण्णत्ताओ, तं जहा-सुमा १, णिसुंभा २, रंभा ३ णिरंभा ४, मयणा ५॥ सू० १६ ॥
छाया- चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य पञ्च अग्रमहिष्यः' मज्ञप्ताः, तथथा-काली १ रात्री २, उजनी ३, विद्युत् ४, मेघा ५ । बलेः खलु वैरोचनेन्द्रस्य वैरोचनराजस्य पञ्च अग्रमहिष्यः प्राप्ताः, तद्यथा-शुम्भा १,. निशुम्भा २, रम्भा, ३, निरम्भा ४, मदना ५ ० १६॥ एवं बारहवें देवलोकोंमें स्थित देवलोकोंके होती है, वेयक आदिमें स्थित देवोंको तो परिचारणा है ही नहीं ॥ सू० १५ ॥
अव देवोंकी अग्रमहिषियोंकी प्ररूपणा सूत्रकार करते हैं-- 'चमरस्स णं असुरिंदस्स असुरकुमाररणो' इत्यादि सूत्र १६ ॥ . टीकार्थ-असुरोंके इन्द्र असुरकुमार राज चमरकी पांच अनतहिषियां कही गईहैं, जैसे-काली १ रात्री २ रजनी ३ विद्युत् ४ और.मेघा ५१. दक्षिणनिकायका यह चमर इन्द्र है, तथा उत्तर निकायका इन्द्र जो. છે. નવથી લઈને ૧૨ માં દેવલોકના દેવોમાં મનઃ પરિચારશુને સદૂભાવ * હોય છે. વેયક આદિ વિમાનમાં તે પરિચારણને સદૂભાવ જ ' डात नथी. ॥ सू. १५ ॥
હવે સૂત્રકાર ની અમીષીઓની પ્રરૂપણ કરે છે– . . " चमसणं असुरि'दस्स असुरकुमाररण्णो" त्याह
ટીકાઈ–અસુરોના ઈન્દ્ર, અસુરકુમાર રાય ચમરને પાંચ અઠ્ઠમહિષીઓ છે. तमना नाम मा प्रभारी छे-(१) tel, (२) रात्री, (3) २४ नी, (४) विधुत અને (૫) મઘા. આ ચમર દક્ષિણનિકેયને ઈન્દ્ર છે. ઉત્તરનિકાયને જે બલિ