Book Title: Sthanang Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानामसूत्र लिङ्गप्रक्रमात् राज्ञः पञ्चलिङ्गानि प्राह
मूलम्-पंच रायककुहा पण्णत्ता, तं जहा-खग्गं १, छत्तं २, उपफेसं ३, उपागहाओ ४ बालवीयणी ५॥ सू० २१ ॥
छाया-पञ्च राजककुदानि प्रासानि, तद्यथा-ख १ छत्रम् २, उष्णीपम् ३, उपानहौ ४ वालव्यजनी ५ ॥ सू० २१ ॥
टीका--'पंच रायककुहा' इत्यादि । राजककुदानि-राज्ञः ककुदानि= चिह्नानि पञ्च प्रज्ञप्तानि । तयथा-तानि यथा-खङ्गं छत्रमित्यादि । तत्र उष्णीपंमुकुटम् । वालव्यजनी-चामरमिति ॥ मू० २१ ॥
अनन्तरं राज्ञां पञ्च चिहान्युक्तानि, ताजश्च ऐक्ष्वाकादयो राजानो भवन्ति, तेषु गृहीतदीक्षः कश्चित् सरागोऽपि सन् सत्वाधिक्याद् यानि वस्तून्यालम्ब्य परीपहादीन् सहते तान्याह--
मूलम् -पंचहि ठाणेहिं छउमत्थे गं उदिपणे परिसहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेज्जा, तं जहा-उदिपणकम्मे खलु अयंपुरिसे उम्मत्तगभूए, तेण मे एस पुरिसे अकोलइका अवहलइवा णिच्छोडेइ वा णिमंछेइ वा बंधा वा लिङ्गसे ज्ञानादिसे शून्योंका रजोहरण सदोरक सुखवस्त्रिका आदि रूप साधुलिङ्गको ग्रहण करना चाहिये ॥ सू० २० ॥
लिङ्गके सम्बन्धको लेकर अब सूत्रकार राजाके पांच लिङ्गोका कथन करते हैं-'पंच रायकुकुहा पण्णत्ता' इत्यादि सूत्र २१॥
टीकार्थ-राजाके ककुह-चिह्न पांच-कहे गये हैं-जैसे-खग-तलचार, छन्त्र, उष्णीष-मुकुट, उपानह और चालव्यजन चामर ॥सू०२१॥ દિથી રહિત મુખવચિકા, રજોહરણ આદિ રૂપ સાધુના લિંગને (ચિહને)
४ ४२ . ॥ सू. २० ॥
લિંગના સંબંધને અનુલક્ષીને હવે સૂત્રકાર રાજાના પાંચ લિંગ ( यिनी) नु थन ४२ है-"पंच रायकुकुहा पण्णता "त्या.
રાજાના નીચે પ્રમાણે પાંચ ચિહ કહ્યાં છે-(૧) ખડ્રગ (તલવાર) (२) छत्र, (3) भु४८, (४) पान ( ५२मां-भाडीसी) मन (५) मालयन (न्याभ२). ॥ सू. २१ ॥

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636