SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ स्थानामसूत्र लिङ्गप्रक्रमात् राज्ञः पञ्चलिङ्गानि प्राह मूलम्-पंच रायककुहा पण्णत्ता, तं जहा-खग्गं १, छत्तं २, उपफेसं ३, उपागहाओ ४ बालवीयणी ५॥ सू० २१ ॥ छाया-पञ्च राजककुदानि प्रासानि, तद्यथा-ख १ छत्रम् २, उष्णीपम् ३, उपानहौ ४ वालव्यजनी ५ ॥ सू० २१ ॥ टीका--'पंच रायककुहा' इत्यादि । राजककुदानि-राज्ञः ककुदानि= चिह्नानि पञ्च प्रज्ञप्तानि । तयथा-तानि यथा-खङ्गं छत्रमित्यादि । तत्र उष्णीपंमुकुटम् । वालव्यजनी-चामरमिति ॥ मू० २१ ॥ अनन्तरं राज्ञां पञ्च चिहान्युक्तानि, ताजश्च ऐक्ष्वाकादयो राजानो भवन्ति, तेषु गृहीतदीक्षः कश्चित् सरागोऽपि सन् सत्वाधिक्याद् यानि वस्तून्यालम्ब्य परीपहादीन् सहते तान्याह-- मूलम् -पंचहि ठाणेहिं छउमत्थे गं उदिपणे परिसहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेज्जा, तं जहा-उदिपणकम्मे खलु अयंपुरिसे उम्मत्तगभूए, तेण मे एस पुरिसे अकोलइका अवहलइवा णिच्छोडेइ वा णिमंछेइ वा बंधा वा लिङ्गसे ज्ञानादिसे शून्योंका रजोहरण सदोरक सुखवस्त्रिका आदि रूप साधुलिङ्गको ग्रहण करना चाहिये ॥ सू० २० ॥ लिङ्गके सम्बन्धको लेकर अब सूत्रकार राजाके पांच लिङ्गोका कथन करते हैं-'पंच रायकुकुहा पण्णत्ता' इत्यादि सूत्र २१॥ टीकार्थ-राजाके ककुह-चिह्न पांच-कहे गये हैं-जैसे-खग-तलचार, छन्त्र, उष्णीष-मुकुट, उपानह और चालव्यजन चामर ॥सू०२१॥ દિથી રહિત મુખવચિકા, રજોહરણ આદિ રૂપ સાધુના લિંગને (ચિહને) ४ ४२ . ॥ सू. २० ॥ લિંગના સંબંધને અનુલક્ષીને હવે સૂત્રકાર રાજાના પાંચ લિંગ ( यिनी) नु थन ४२ है-"पंच रायकुकुहा पण्णता "त्या. રાજાના નીચે પ્રમાણે પાંચ ચિહ કહ્યાં છે-(૧) ખડ્રગ (તલવાર) (२) छत्र, (3) भु४८, (४) पान ( ५२मां-भाडीसी) मन (५) मालयन (न्याभ२). ॥ सू. २१ ॥
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy