________________
स्थानाशयत्रे जाव आहियासिस्सति ५। इच्चेएहिं पंचहि ठाणेहिं केवली उइपणे परीलहोवसन्गे सम्मं सहेजा जाब अहियासेज्जा ॥ सू० २२ ॥
छाया--पञ्चभिः स्थानः छगस्थः खलु उदीणीन् परीपहोपसर्गान् सम्यक् सहते क्षमते तितिक्षते अध्यास्ते, तद्यथा-उदीर्णकर्मा खलु अयं उन्मत्तकभूतः, तेन मे एप पुरुषः आक्रोशति वा अपहसति वा निश्छोटयति वा निर्भयति वा वध्नाति वा रुणद्धिया छविच्छेदं करोति वा प्रमारं वा नयति उपद्रवयति वा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपोउन वा आच्छिनत्ति वा विच्छिनत्ति वा भिनत्ति वा अपहरति वा १ । यक्षाविष्टः खलु अयं पुरुपः तेन मे एप पुरुषः आक्रोशति वा तथैव यावदपहरति वा २। मम च खलु तद्भववेदनीयं कम उदीणं भवति तेन मे एप पुरुषः आक्रोशति वा यावत् अपहरति वा ३। मम च खलु सम्पक अमहमानत्य असममाणस्य अतितिक्षमाणस्य अनध्यासीनस्प किं मन्ये नियते ? एकान्तशो मया पापं कर्म क्रियते ४। मम च खल सम्यक सहमानस्य यानत अध्यासीनस्थ किं मन्ये क्रियते ? एकान्तशो खया निजरा क्रियते ५। इत्येतैः पञ्चभिः स्थानः छमस्थ उदीर्णान् परीमहोपसर्गान् सम्यक् सहते यावत् अध्यास्ते । पञ्चभिः स्थानः केवली उदीर्गान् परीपदोपसर्गान् सम्यक महते यावदध्यास्ते, तर्घथाक्षिप्तचित्तः खलु अयं पुरुषः तेन मे एप पुरुष आक्रोगति वा तथैव यावत् अपहरति वा १। इसचित्तः खलु अयं पुरुषः तेन मे एप पुरुषो यावत् अपहरति वा २। यक्षाविष्टः खलु अयं पुरुषः, तेन मे एप पुरुषो यावत् अपहरति वा ३। मम च खलु तद्भववेदनीयं कर्म उदीण भवति, तेन मे एष पुरुषो यावत अपहरति चा ४। मां च खलु सम्यक् सहमानं क्षममाण तितिक्षमाणम् अध्यासीनं दृष्ट्वा बहवोऽन्ये छद्मस्थाः श्रमणा निर्ग्रन्था उदीर्णान् उदीणान् परीपहोपसर्गान् एवं सम्यक् सहिष्यन्ते यावदध्यासिष्यन्ते ५। इत्येतः पञ्चभिः स्थानः केवली उदीर्णान् परीपहोपसर्गान् सम्यक् महते यावत् अध्यास्ते ॥ सू० २२ ॥
इन चिह्नोंवाले राजा होते हैं, और ये इक्ष्वाकु आदि कुलोंमें जन्म. घाले होते हैं, इनमें से जिस किसीने दीक्षा गृहीतकी होती है, वह सराग होता हुआ भी सत्व शक्तिकी अधिकतासे जिन वस्तुओंका अवलम्बन कर के परीषह आदिको सहता है, उनका अघ सूत्रकार
ઉપર્યુક્ત ચિલોવાળા રાજાઓ હોય છે. તેઓ ઈવાકુ આદિ કુળમાં ઉત્પન્ન થયેલા હોય છે. તેમનામાંથી જે કેઈએ દીક્ષા ગ્રહણ કરી હોય છે તે સરાગ હેવા છતાં પણ સર્વ શક્તિની અધિકતાને લીધે જે વસ્તુઓનું