________________
सुधा टीका स्था०५०१०१७ चमरेन्द्रादीनां अनोकान् अनीकाधिपतञ्चनि० ५७९ पीठानीकाधिपतिः, मालंकरो दस्तिरानः कुञ्जरानीका विपतिः महालोहिताक्षी महिपानीकाधिपतिः किंपुरुषो स्थानीकाधिपतिः । धश्णस्य खलु नागकुमारेन्द्रस्य नागकुमारराजस्य पञ्च सग्रामका अनीकाः पञ्च सांग्रामिकानीकाधिपतयः प्रज्ञाः तथा - पादातानीको यावद् रथानीकः । भद्रसेनः पादातानीकाधिपतिः, यशोधरः अश्वराजः पीठानीकाधिपतिः सुदर्शनो हस्तिराजः कुञ्जरानीकाधिपतिः, नीलकण्ठो महिपानीकाधिपतिः आनन्दो स्थानीकाधिपतिः । भूतानन्दस्य नागकुमारेन्द्रस्य नागकुमारराजस्य पञ्च सांग्रामिका अनीकाः पञ्च सांग्रामिकानी काधिपतयः मज्ञताः, तद्यथा - पादातानीको यावद् स्थानीकः । दक्षः पादातानीतानीकका अधिपति महादुम है, इत्यादि सब नाम कथन चमरके अनीकाधिपतिके जैसाही जानना चाहिये अर्थात् पादातानीकका अधिपति महाम है, पीठानीकका अधिपति अश्वराज महासौदाम है, कुञ्जराareer अधिपति हस्तिराज मालङ्कार है, महिपानीकका अधिपति महालोहिताक्ष है, और रथानीकका अधिपति किंपुरुष है, नागकुमारेन्द्र नागकुमारराज धरणके पांच सांग्रामिक अनीक हैं, और पांचही सांग्रामिक अनीकाधिपति हैं, पादातानीक यावत् रथानीक ये पांच अनोक हैं, और इनके अधिपति क्रमशः भद्रसेन यशोधर सुदर्शन नीलकण्ठ और आनन्द हैं, अर्थात् पादातानीकका अधिपति भद्रसेन हैं, पीठाother अधिपति अश्वराज यशोवर है, कुंजरानीकका अधिपति हस्तिराज सुदर्शन है, महिषानीकका अधिपति नीलकण्ठ है, और रधानीaar अधिपति आनन्द है, नागकुमारेन्द्र नागकुमारराज भूतानन्द के पाँच सांग्रामिक अनीक और पांचही इन के सांभा
સેનાના અધિપતિ મહાકુમ છે હયદળના અધિતિ અશ્વરાજ મહાસૌદામ હસ્તિદળના અધિપતિ હસ્તિરાજ માલ'કાર છે મહિષાનીકને અધિપતિ મહાલેાહિતાક્ષ છે, અને રથાનીકના અધિપતિ કિંપુરુષ છે.
નાગકુમારેન્દ્ર નાગકુમારરાય ધરણુની પાંચ સાંગ્રામિક સેનાએ છે, તેમનાં નામેા પણ પાદાતાનીક ( પાયદળ સૈન્ય ) માઢિ છે. તે સેનાના પણ પાંચ અધિપતિ છે તેમનાં નામ અનુક્રમે ભદ્રસેન, યોાધર, સુદર્શન, નીલક અને આનંદ છે એટલે કે તેની પાયદળ સેનાના અધિપતિ ભદ્રસેન હયદળના અધિપતિ અવરાજ યશેાધર, કુજરાનીકના અધિપતિ હસ્તિરાજ સુદર્શન, મહિષાનીકને અધિપતિ નીલક'ઠ અને રથાનીકના અધિપતિ અ નન્દ્વ છે. નાગકુમારેન્દ્ર નાગકુમારરાય ભૂતાનન્દની પાસે પશુ અસુરેન્દ્ર ચમરના