________________
५५२
स्थानास्त्रे अभिग्रहधारकाः साधयो बोध्याः । यद्यपि स्थानातिगत्वादीनामानापनायामन्तआँवो भवति, तथापि प्रधानाधानानां भेदविवक्षयाऽत्र भेदेन निर्देशः, गन एव नात्र पीनरुत्य शल्यमिति ।। मू० ९ ॥ - संमति यः स्थानः श्रमणा निर्गन्धा महानिर्जग महापर्यवसानाश्च भवन्ति, तानि स्थानान्याह--
मूलम्-पंचहि ठाणेहिं समणे निरगंथे महानिज्जरे महाएज्जवसाणे सवइ, तं जहा-अगिलाए आयरियवेयावच्चं करेमाणे १, एवं उबज्झायवेयावच्चं करेमाणे २, थेरवेयावच्चं करेमाणे ३, तरस्लिवेयावच्चं करेमाणे ४, गिलाणवेयावच्चं करेमाणे ५। पंचहिं ठाणेहिं समगे निगंथे महानिज्जरे महापज्जवसाणे भवइ, तं जहा-अगिलाए सेहवे यावच्चं करेमाणे १, अगिलाए कुलवेधावच्चं करेमाणे २, अगिलाए गणवेयावच्चं करेनाणे ३, अगिलाए संघवेयावच्चं करेमाणे ४, अगिलाए साहम्मियवेयावच्चं करेमाणे ५॥ सू० १०॥ स्थानातिगसे लेकर अकण्डूयक तकके समस्त साधुजन अभिग्रहधारी हैं, ऐसा जानना चाहिये यद्यपि स्थानानिग आदि साधु मनोका अन्त
आव आतापकमें हो जाता है, तो भी प्रधान अप्रधानके भेदकी विकक्षासे यहां उनका भेद रूपसे निर्देश किया गया है, इसलिये हम कथ. नमें पुनरुक्ति दोपकी संभावना नहीं करनी चाहिये ।। स्तू० १॥
अव सूत्रकार उक्त स्थानोंको प्रकट करते हैं, कि जिन स्थानों द्वारा श्रमण निग्रन्थ महानिर्जरावाले और महापर्यवसानवाले होते हैं-- કહે છે. સ્થાનાતિગથી લઈને અકડૂચક પર્વતના સમસ્ત સાધુઓ અભિગ્રહ. ધારી હોય છે, એમ સમજવું. જો કે સ્થાનાતિગ આદિ સાધુજનેને આતાપકમાં સમાવેશ કરી શકાય છે, છતાં પણ પ્રધાન અપ્રધાનના ભેદની વિવક્ષાની અપેક્ષાએ અહીં તેમનું અલગ ભેદ રૂપે કથન કર્યું છે. તેથી આમાં પુનરુક્તિ દોષની સંભાવના રહેતી નથી. છે સૂ ૯ !
હવે સૂત્રકાર એ સ્થાને (કારણે)ને પ્રકટ કરે છે કે જે સ્થાનો દ્વારા શ્રમણ નિર્ગથે મહાનિર્જરાવાળા અને મહાપર્યવસનવાળા (તે ભવમાં જ