________________
सुधा टीका स्था०५ उ०१ सू०१० निर्ग्रन्थानां महानिर्जरादिप्राप्तिकारणम् ५५३
छाया- पञ्चभिः रथानः श्रमणो निनन्थो महानिर्जगे महापर्यवसानो भवति, तद्यथा-अग्लानः आचार्यवैयाकृत्यं कुणः १, एवर उपाध्यायथैयाकृत्यं कुर्वाण २, स्थविरवैयावश्यं कुर्वाणः ३. तपस्विवैयाकृत्यं कुर्वाणः ४, ग्लानौयावृत्यं कुर्वाणः ॥ ५ ॥ पश्चभिः स्थानः श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति, तद्यथा-अग्लानः शैक्षवयासत्यं कुर्वाणः १, अग्लानः कुलवेयावृत्त्यं कुर्वाणः २ अग्लानो गणवैवात्य कुर्माणः ३, अग्लानः सङ्घयावृत्यं कुर्वाणः ४, अग्लानः साधर्मिकवेयावत्यं कुर्वाणः ५ ॥ सू० १० ॥
टीका-'पंचर्हि ठाणेहिं '. इत्यादि
पञ्चभिः स्थानः कारणैः श्रमणो निन्धो, महानिर्जरः महती निर्जरा कर्म क्षयो यस्य सः-बृहत्कर्मक्षयकारी, अतएव-महापर्यवमानः-महत्-आत्यन्तिकम् , पुनरुत्यत्त्यभावात् , तम् पर्यवसानम् अन्तो यस्य सः-अपुनर्जन्मा-तद्धरमोक्षगामी भवति । तान्येव स्थानान्याठ-तद्यथा-अग्लान:-अखिन्नः बहुमान युक्तः सल् आचार्य वेयावत्यं धर्मोपग्रहकारिवस्तुभिर्भक्तादिभिरूपग्रहकरणं, तत्कुर्वाण इति प्रथम 'पंचहिं जेहि समणे निग्गंथे महानिज्जरे महापज्जवलाणे' इत्यादि टीकार्थ-श्रमण निर्ग्रन्थ पांच कारणोंसे महा निर्जरावाला और महापर्यव सानबाला होताहै, समस्त कर्मों का सर्वथा क्षयही मोक्षहै, और उसका अंशतः क्षय निर्जरा है, इस तरह निर्जरा मोक्षका पूर्वगासी अङ्ग है। महानिर्जरावाला होताहै, इसका तात्पर्यही यहहै, कि वह बृहत्कर्मक्षय करनेवाला होकर महापर्यवसानवाला होता है, तद्भवमोक्षगामी होता हैअपुनर्जन्या होता है, वे पांच कारण इस प्रकारसे हैं अग्लान होकर आचार्यकी वैयावृत्ति कर ना १ आचार्यकी वैयावृत्ति करनेमें अग्लान - खेदखिन्न नहीं होना अर्थात उस कार्यों बहुमान भाक्षाभी थना२१ ) थाय छे. टी14-“प'चहि ठाणेहि समणे निगथे महानिज्जरे महापज्जवसाणे" त्याह
નીચેના પાચ કારણોને લીધે શ્રમણ નિર્ચ થ મહાનિર્જરાવાળા અને મહાપર્યાવસનવાળો થાય છે સમસ્ત કર્મોને સર્વથા ક્ષય થ તેનું નામ જ મોક્ષ છે, તેમને અંશતઃ ક્ષય થવો તેનું નામ નિર્જરા છે આ રીતે નિર્જરા મેક્ષનું પૂર્વગામી અંગ છે મોટા પ્રમાણમાં કર્મોનો ક્ષય કરનારને મહાનિજ'રાવાળે કહે છે આ પ્રકારનો મહાનિ. રાવાળા જીવ જ મહાપર્યાવસનવાળા—એ જ ભવમાં મોક્ષ પ્રાપ્ત કરનાર અપુનર્જન્મ હોઈ શકે છે. હવે તે પાંચ કારણે પ્રકટ કરવામાં આવે છે (૧) અશ્કાન ભાવે ( ખિન્નતા અથવા ખેદના પરિત્યાગપૂર્વક) આચાર્યનું વૈિયાવૃત્ય કરવાથી તે મહાનિ જરાવાળે અને મહાપર્યવસાનવાળા બની શકે છે.
स्था०-90