________________
सुभा टीका स्था०५ उ०१ मु०१० निग्रंथानां महानिर्जरादिप्राप्तिकारणम् ५५५ यम्-शैक्षा अभिनवः साधुः । कुलम् एकगुरुकशिष्यसमुदायरूपम् । गण = कुलसमुदायः । सधोगपसमुदायः । साधर्मिकः-मुखनिवद्धसदोरकमखवत्रिकत्वादिलिङ्गतः समानश्रद्धाप्ररूपणादिरूपप्रवचनतश्च समानधर्मा । इति । अनेन अवान्तरसूत्रद्वयेन आभ्यन्तरतपोभेदात्मकं दशविधं वैयावृत्त्यं पतिपादितम् । तदुक्तमन्यत्रापि
" आयरिय उवज्झाय थेर तवस्सि गिलाण सेहाणं । साहम्मि य कुलगणसंघसंगय तमिह कायध्वं ॥१॥ छाया-आचायोपाध्यायस्थविरतपस्विग्लानशक्षाणाम् । '
. सार्मिककुलगणसंघस्य संगतं तदिन कर्तव्यम् ॥ इति ।। स्थानस्थानिनोरभेदात् स्थानी एवात्र स्थानत्वेनोक्तः इति ॥ सू० १०॥
पुनश्च-इन पांच स्थानरूप कारणों से भी श्रवण निर्ग्रन्थ महानिर्जरावाला एवं सहापर्यवसानवाला होता है, जैसे-अग्लान भावसे शैक्षकी-नवीन शिष्यकी वैयावृत्ति करनेवाला १ अग्लान साबसे कुलकी-एवं गुरुके शिष्य समूहकी वैयावृत्ति करनेवाला २ अग्लानभावले गणकी ३ कुल समुदायकी वैयावृत्ति करनेवाला अग्लान भावसे संघकी ४-गणसमुदायकी वैयावृत्ति करनेवाला और आग्लान भावसे मुखनिधद्धसदोरक मुखस्त्रिकादि लिङ्ग से एवं समान श्रद्धा तथा प्ररूपणा आदि रूप समान धर्मों वाले मुनिजनोंकी वैयावृत्ति करनेवाला श्रमण निश्च महा निर्जराबोला और - महापर्यवसानवाला होता है, अर्थात् अपुनर्जन्मा होता है । इस अवान्तर वन्यसे आभ्यन्तर तएका भेद जो वैयावृत्य तप है, उसके ये १० अद प्रतिपादित हुए हैं। अन्यन्न सी ऐसाही कहा गया है--
નીચેનાં પાંચ સ્થાનરૂપ કારણોને લીધે પણ શ્રમણ નિથ મહાનિર્જરા. વાળે અને મહાપર્યવસાનવાળે થાય છે –(૧) અશ્કાન ભાવે શૈક્ષનું (નવ દીક્ષિતનું) વૈયાવૃત્ય કરવાથી, (૨) અલાન ભાવે કુલનું (એક જ ગુરુના શિષ્ય સમૂહનું) વૈયાવૃત્ય કરવાથી, (૩) અગ્લાન ભાવે ગણનું (કુલસમુદાયનું) વિયાવૃત્ય કરવાથી, (૪) અગ્યાન ભાવે સંઘનુ ( ગણસમુદાયનું) વૈયાવૃત્ય કરવાથી, (૫) અગ્લાના ભાવે મુખનિબદ્ધ સદરક મુખત્રિકાદિ લિંગથી અને સમાન શ્રદ્ધા તથા પ્રરૂપણ આદિ રૂપ પ્રવચનથી સમાન ધર્મોવાળા મુનિજનેનું વૈયાનૃત્ય કરનાર શ્રમણ નિર્ગથ મહાનિર્જરાવાળા અને મહાપર્યવસાનવાળે (अधुनमा ) मन छ
આ બે અવાતર સૂત્રો દ્વારા આભ્યન્તર તપના બે ભેદ રૂપ જે પૈયાત્ય તપ છે, તેના ૧૦ લેનું પ્રતિપાદન કરવામાં આવ્યુ છે. કહ્યું પણ છે કે–