________________
स्थानाही उक्तंच-तत्थोदारमुरालं, उरलं ओराल महव विन्नेयं ।
ओरालियं तु पढमं, पडुच्च तित्थेसरसरीरं ॥१॥ भन्नइ य तहोरालं, वित्यरवंत वणस्सइं पप्प । पगईए नत्थि अन्नं, एइहमेत्तं विसालंति ॥२॥ उरलं थेवपए सोचचियपि महल्लगं जहा भिडं। मंसद्विण्हारपद्धं, ओरालं समयपरिभासा ॥३॥ छाया-तत्रोदारमुरालमुरलमोरालमथवा विज्ञेयम् ।
औदारिकमिति प्रथमं प्रतीत्य तीर्थेश्वरशरीरम् ॥१॥ भण्यते च तथोरालं विस्तरवन्तं वनस्पतिं प्राप्य । प्रकृते नास्ति अन्यत् एतावन्मानं विशालमिति ।।२।। उरलं स्तोकप्रदेशोपचितमपि महद् यथा भिण्डम् ।
मांसास्थिस्नायुबद्धमोरालं समयपरिभाषा ।। इति ॥ शरीरस्य द्वितीय भेदमाह-वैक्रियम्-विविधा विशिष्टा वा किया विक्रिया, तस्यां भवं वैक्रियम् ।
उक्तंच-"विविहा व विसिट्ठा वा, किरिया विकिरिया, तीए जं भवंतमिह बेउन्नियं, तयं पुण नारगदेवाण पगईए ॥"
छाया-विविधा वा विशिष्टा वा क्रिया विक्रिया, तस्यां यद् भवं तदिहवैक्रिय, तत्पुनः नारकदेवानां प्रकृत्या ।। इति ॥
विविधशरीराणां विविधक्रियाणां च करणे समर्थ शरीरमित्यर्थः ॥२॥ अथ तृतीयमेदमाह-आहारकम-आह्रियते विशिष्टलध्या उपादीयते
"तत्थोदारमुरालं" इत्यादि । इन गाथाओंका अर्थ पूर्वोक्त रूपसे ही है। विविध अथवा विशिष्ट क्रियाको नाम विक्रिया है, इस क्रियामें जो होताहै, वह विक्रियाहै। कहा भीहै-"विविहाव विसिहावा" विक्रियासे जो शरीर नारक और देवोंको होता है, वह वैक्रिय शरीर है २॥ जो शरीर चतुर्दश पूर्वधारियों द्वारा विशिष्ट लब्धिके प्रभावसे तथाविध भांसाध्थिी युत उतi नथा. ४धु ५५छ -" तत्थोदारमुरालं" याल. આ ગાથાઓને અર્થ ઉપર કહ્યા પ્રમાણે જ સમજે.
વિવિધ અથવા વિશિષ્ટ કિયાનું નામ વિક્રિયા છે. આ ક્રિયા વડે જે શરીરનું નિર્માણ થાય છે તેને વૈદિય શરીર કહે છે. કહ્યું પણ છે કે"विविहा व विसादा वा" या वैठिय शरीरमा समानार। मन वामां खाय छे.
ચૌદ પૂર્વધારીઓ દ્વારા વિશિષ્ટ લબ્ધિના પ્રભાવથી, કઈ ખાસ પ્રજન ઉદ્દભવવાથી તીર્થકર આદિની સમીપે જવાને માટે જે શરીરનું નિર્માણ