________________
अथ पंञ्चमं स्थानकं प्रारभ्यतेउक्तं चतुर्थ स्थानकम् । सम्पति संख्याक्रममनुसृत्य पञ्चमस्थानकमुच्यते । अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वस्मिन् स्थानके हि जीवा अजीवास्तद्धर्माश्च पदार्थाश्चतु स्थानकत्वेनोक्ताः, अत्रापि त एव पञ्चस्थानकस्वेनोच्यन्ते, इत्यनेन संबन्धेनायर्यातस्य अस्य स्थानकस्येदमादिमं सूत्रम्
मूळम्-पंच महत्वया पण्णता, तं जहा--सव्वाओ पाणाइवायाओ वेरमणं १ जाव सबाओ परिग्गहाओ देरमणं ५। पंचा- . णुव्वया पण्ण्णता, तं जहा-थूलाओ पाणाइवायाओ वेरमणं १, थूलाओ मुसावायाओ वेरमणं २, थूलाओ अदिन्नादाणाओ वेरमणं ३, सदारसंतोसे ४, इच्छापरिमाणे ५॥ सू० १॥
छाया--पञ्च महाव्रतानि प्रज्ञप्तानि, तद्यथा -सर्वस्मात् माणातिपाताद् विरमणं १ यावत् सर्वस्मात् परिग्रहाद विरमणम् ५। पञ्चाणुव्रतानि प्रज्ञप्तानि, तद्यथास्थूलात् माणातिपाताद् विरमणम् १, स्थूलात् मृपावादाद् विरमणं २, स्थूलात् अदत्तादानाद् विरमणम् ३, स्वदारसन्तोषः ४, इच्छापरिमाणम् ५॥सू० १ ॥
॥ पांचवे स्थानके पहला उद्देशेका प्रारंभ ॥ चतुर्थ स्थान कहा अब संख्याफसको लेकर पंचम स्थान कहा जाता है। इसका पूर्व स्थानके साथ ऐसो सम्बन्ध है कि पूर्वस्थानमें जीव अजीव इनके धर्म और पदार्थ ये सब चतु:स्थान रूपसे कहे गये हैंसो वेही यहां पञ्चस्थान रूपसे कहे जावेंगे, इसी सम्बन्धसे आया हुआ इस पंचम स्थानका यह प्रथम सूत्र है-पंच महन्धया पण्णत्ता
પાંચમા સ્થાનનો પહેલે ઉદ્દેશ ચાર સ્થાનનું કથન પરૂ થયું. હવે પાંચ સ્થાનનું કથન શરૂ થાય છે તેને પૂર્વથાન સાથે આ પ્રકારને સંબધ છે–ચતુર્થ સ્થાનમાં જીવ અને અજીવના ધર્મ ઈત્યાદિની પ્રરૂપણ ચાર સ્થાન રૂપે કરી છે. હવે અહિં પાંચ સ્થાન રૂપે તેમની પ્રરૂપણ કરશે આ પંચમ સ્થાનના પહેલા ઉદ્દેશાનું प्रय सूत्र मा प्रभारी छ-"पंच महव्वया पण्णता" त्याहि