________________
सुघाटीका स्था०५ उ०१ सू०२ पर्णादिनिरूपणम्
५११ संवरतपसोर्मोक्षसाधनत्यं प्रसिद्धम् । तत्रानन्तरसामनिरोधलक्षणः संवर उक्तः । अधुना प्रतिमारूपान् तपोमेदाना___मूलम्--पंच पडिमाओ पण्णत्ताओ तं जहा--महा १ सुभदा २ महाभद्दा ३ सवओ भद्दा ४ अदुत्तरपडिमा ५ ॥ सू० ४॥
छाया-पञ्चप्रतिमाः प्रज्ञप्ता', तद्यथा-भद्रा १ सुभद्रा २ महाभद्रा ३ सर्वतोभद्रा ४ भद्रोत्तरप्रतिमा ५ ॥ ० ४ ।।
टीका-पंच पडिमाओ' इत्यादिभद्रादयः पञ्चप्रतिमा विज्ञेयाः । आसां व्याख्या ग्रन्थान्तरादबसेया॥सू०४॥
इत्थं कर्मनिर्जरणहेतु तपोविशेषमभिधाय सम्पति. कर्मानुपादानहेतुभूतस्य संयमस्य विषयभूतान् एकेन्द्रियजीवानाह
मूलम्--पंच थावरकाया एण्णता, तं जहा-इंदे थावरकाए १ बंभे थावरकाएं २ सिप्पे थावरकाए ३, संमती थावरकाए ४ पाजावच्चे थावरकाए ५। पंच थावरकायाहिबई पण्णत्ता, तं जहा-इंदे थावरकायाहिवई १ जाव पाजावच्चे थावरकायाहिबई ५॥ सू० ५॥
संवर और तप ये मोक्षके साधन हैं, यह बात प्रसिद्ध है, इनमें आस्रवका निरोध होना यह लंबर है, यह बात तो कही जा चुकी है, अतः अब पत्रकार प्रतिमारूप तपोंके भेदोंका कथन करते हैं
'पंच पडिमाओ पण्णत्ताओ' इत्यादि सूत्र ४ || टीकार्थ-प्रतिमाएँ पांच कही गई है-जैले-भद्रा१ सुभद्रार महाभद्रा ३ और सर्वतोभद्रा ४ और भद्रोत्तर प्रतिमा ५ इन प्रतिमाओंकी व्याख्या अन्य ग्रन्थोंसे जान लेनी चाहिये । सू० ४॥ | સંવર અને તપને મોક્ષના સાધનરૂપ કહ્યાં છે આસવને નિરાધ કરે તેનું નામ સંવર છે, એ વાતનું તે આગળ પ્રતિપાદન થઈ ગયું છે. તેથી હવે સૂત્રકાર તપના ભેદ રૂપ પ્રતિમાનું કથન કરે છે.
“पंच पदिमाओ पण्णत्ताओ" त्याह1 टी -प्रतिभामा नीय प्रभा पांय ही छ-(1) मी, (२) सुभद्रा, (a) મહા ભદ્રા, (૪) સર્વતે ભદ્રા અને (૫) ભદ્રોતર પ્રતિમા. આ પ્રતિમાઓનું વરૂપ અન્ય અગ્રંથોમાંથી જાણું લેવું. એ સૂ. ૪