________________
सुधा टीका स्था०५ उ०१ २०७ केवलज्ञान दर्शनविषयामक्षोभतानिरूपणम् ५२१ विस्मयाद लोभाद् वा अधि दर्शनोत्पादप्रयमसमयेऽवधिमान् संक्षुब्धावधिदर्शनो भवतीति ॥ ५ ॥ इत्येतैः पूर्वोक्तः पञ्चभिः स्यानैः अवधिदर्शनं समुत्पत्तुकामम् तत्पथमतायाम् अवधिदर्शनोत्पादप्रथमसमये स्कम्नीयात् क्षुभ्येदिति ॥ सू०६ ।।
सम्पति केवलज्ञानदर्शनविपयामक्षोभतामाह
मूलम्--पंचहि ठाणेहिं केवलवरनाणदसणे समुप्पजिउकामे तप्पढमयाए नो खंभाएज्जा, तं जहा- अप्पभू तं वा पुढविं पासित्ता तप्पढमयाए णो खंभेज्जा, सेसं तहेब जाव भवणगि. हेसु संनिक्खिताई चिटुंति ताई वा पासित्ता तप्पढमयाए णो खंभाएज्जा, इच्चेएहिं पंचहि ठाणेहिं जाव नो खंभाएज्जासू०७। ___ छाया-पञ्चभिः स्थानः केवलंवरज्ञानदर्शनं समुत्पत्तुकामम् तत्पथमतागां नो कम्नीथात् , तद्यथा-अल्पभूतां वा पृथिवीं दृष्ट्वा तत्प्रथमतायां नो स्कन्नी. यात् , शेपं तथैव यावद् भवनगृहेषु सन्निक्षिप्तानि तिष्ठन्ति तानि वा दृष्ट्वा तत्मथमतायांनो स्कम्नीयात् , इत्येतैः पञ्चभिः स्थानैः यावत् नो स्कभ्नीयात्॥स.७॥ यसे अथवा उनके लोभले अवधिदर्शनकी उत्पत्तिके प्रथम समयमें अवधिज्ञानवाला जीव संक्षुब्ध अवधिदर्शनवाला हो जाता है, इस प्रकारके इन पूक्ति पांच कारणोंसे उत्पत्तिके योग्य हुआ अवधिदर्शन अपनी उत्पत्तिके प्रथम समयमें क्षुभित हो जाता है, या क्षुभित हो सकता है, ६। तात्पर्य इस कथनका ऐसाहै, कि अवधिज्ञानीको अवधि दर्शन होता है, पर वह इन निर्दिष्ट पांच कारणोंसे अपने उत्पन्न होनेके प्रथम समयमें क्षुभित भी हो सकता है, इसी तरहले अवधिज्ञान भी क्षुभित हो सकता है । सू० ६॥ સંક્ષુબ્ધ અવધિજ્ઞાનવાળા થઈ જાય છે-તે પ્રકારના ભડારો તે પહેલાં કરી પણ જયાં નથી, તેથી વિસ્મયને લીધે અથવા તે પ્રાપ્ત કરવાના લોભને લીધે તે સંક્ષુબ્ધ અવધિદર્શનવાળો થઈ જાય છે.
આ પ્રકારના ઉપર્યુક્ત પાંચ કારણોને લીધે ઉત્પત્તિને એવું અવધિદર્શન પણ ઉત્પત્તિના પ્રથમ સમયમાં સુભિત (ચલાયમાન) થઈ જાય છે અથવા ચલાયમાન થઈ શકે છે આ કથનને ભાવાર્થ એ છે કે અવધિજ્ઞાનીને અવધિદર્શન થાય છે ખરૂ, પણ ઉપર્યુક્ત પાંચ કારણોને લીધે ઉત્પન્ન થયા બાદ પ્રથમ સમયમાં જ તેનું અવધિદર્શન મુકિત પણ થઈ શકે છે, અને એજ રીતે અવધિજ્ઞાન પણ મુભિત થઈ શકે છે. સૂત્ર ૬ છે
स्था०-६६
-