________________
५१४
स्थानाङ्गसूत्रे
दयो, नक्षत्राणामश्विमादयो, दक्षिणोत्तर लोकार्धयोः शक्रेशानौ, तथैन इन्द्रब्रह्मादयः पृथिव्यादीनां स्थावर कायानामधिपतयो भवन्ति, अत एव इन्द्राद्रयः पञ्च स्थावरकायाधिपतित्वेनोक्ता इति ॥ मु० ५ ॥
एते च अवधिमन्तो भवन्ति, परमेषां कदाचिदधिदर्शनोभोऽपि भवती
त्याह
मूलम् - पंचहि ठाणेहिं ओहिदंसणे समुप्पजिउका मेवि तप्पढमयाए खंभाएजा तं जहा - अप्पभूयंचा पुढत्रिं पासिता तप्पढमयाए खंभा एज्जा १, कुंथुरासिं वा पुढवि पालित्ता तप्पढमयाए खंभा एज्जा २, महामहालयं वा महोरगसरीरं पासित्ता तप्पढमयाए खंभाएज्जा ३, देवं वा महिड्डियंजाव महासोक्खं तप्पढमयाए खंभाएज्जा ४, पुरेसु वा पोराणाई महइमहालयाई महानिहाणाई पहीणसामियाई पहीणसेउयाई पहीणगुत्तागाराई उच्छिन्नसासियाई उच्छिन्नसेउयाई उच्छिन्नगुत्तागाराई जाई इमाई गामागर नगरखेडकव्त्रडदोणमुपट्टणासमसंवाहसन्निवे सेसु सिंघाडगतिगचउक्क वच्चरच उम्मुह महापहप हेसु नगरगिद्धमणेसु सुखाणसुन्नागारगिरिकंदर संति सेलोवडावणभवणगिहेसु संनिक्खित्ताइं चिति ताई वा पासित्ता तप्पढमयाए खंभाएज्जा ५। इच्चेएहिं पंचहिं ठाणेहिं ओहिदंसणे समुपज्जिउ कामेवि तप्पढमयाए खंभाएजा ॥ सू० ६ ॥
ईशान हैं, उसी प्रकार से इन्द्र ब्रह्मा आदि पृथिवी आदि स्थावर कार्यों के हैं। इसीलिये इन्द्रादिक पांच स्थावरकायोंके अधिपतिरूपसे कहे गये हैंसू०५ ॥ ચમ આદિ હાય છે, લેાકના દક્ષિણ અને ઉત્તરાના અધિપતિ શુક્ર અને ઇશાન નામના ઇન્દ્રો હોય છે, એ જ પ્રમાણે પૃથ્વી આદિ સ્થાવરકાયાના અધિપતિ પ્રશ્ના આદિ પાંચ છે તેથી ઇન્દ્રાદિક પાંચ દેવેને સ્થાવરકાચાના અધિપતિ રૂપે પ્રકટ કરવામાં આવેલ છે, સૂપ