________________
सुधां टीका स्था०४०४ सू०१९ प्रत्रज्यास्वरूनिकपणम्
३६३
शील:- पर्वाच्छीघ्रगमनभाषणादिकारी, हासनकर - वेषवचनादिना स्वपरहासोत्पादकः परम्-अन्यं विस्मापयन् विस्मयमुत्पादयं कान्दप भावनां करोति ॥ सु. १८ ॥ पूर्वमपध्वंस उक्तः, स च प्रव्रज्यासम्पन्नस्य भवतीति प्रव्रज्यास्वरूपं निरूपयितुमष्टसूत्रीमाह
'
मूलम् - विहा पव्वज्जा पण्णत्ता, तं जहा - इहलोगपडिबद्धा १, पर लोग डिबद्धा २, दुहओलोगपडिबद्धा ३, अप्पाड - बद्धा ४ । ( १ )
"
विवहा पव्वज्जा पण्णत्ता, तं जहां, पुरओ पंडिबा १, मगओ पडिबा २, दुहओ पडिवद्धा ३, अप्पडिबद्धा ४, (२) । चडव्विा पव्वज्जा पण्णत्ता, तं जहा- ओवायपव्वज्जा १ अक्खाय पव्वज्जा२, संगरपव्वज्जा ३, विहगगइपव्वज्जा ४, ( ३ ) चउविवहा पव्वज्जा पण्णत्ता, तं जहा- तुयावइत्ता १, पूयावइत्ता २, मोयावइत्ता ३, परिपूयावता ४ (४) । चउव्हिा पव्वज्जा पण्णत्ता, तं जहा - नडखइया १, भडखइया २, सोहखइया ३, सियालखइया ४ ( ५ ) ।
चउत्रिहा किसी पण्णत्ता, तं जहा - वाचिया १, परिवाविया २, निंदिया ३, परिनिंदिया ४, (६) एवामेव चउव्विहा पव्वज्जा पण्णत्ता, तं जहा - वाविया १, परिवाविया २, निंदिया ३, परिनिंदिया ४ (७)।
जो शीघ्र गमनकारी एवं भाषणादिकारी होता है अपने वेष और वचन आदिले जो स्व और परको हास्यका उत्पादक होता है, तथा जो हरएक तरह से दूसरोंको विस्मय (आश्चर्य ) का उत्पन्न करनेवाला होता है वह कान्दर्पी भावना वाला होता है | सू० १८ ॥
ણાદિ કરનાર હાય છે, પાત ના વેષ અને વચનથી જે સ્વને અને અન્યને હસા વનારી ડાય છે, તથા જે અનેક પ્રકારે અન્ય લેામાં વિસ્મય ( આશ્ચય ) ઉત્પન્ન કરનારા હાય છે, એવા પુરુષને કાન્દી ભાવનાવાળા કહે છે. સૂ, ૧૮