________________
-
स्थामाङ्गसूत्रे शुभं-सातवेदनीयादि भवति, तदेव पुनः शुभविपा-शुभपरिणामं शुमतयैव सातवेदनीयादिरूपतयैव बद्धं सत् सातवेदनीयादिरूपतयैवोदितं भवतीति प्रथमः १, तया-एक कर्म शुभ-शुभत्वेन वद्धं सद् अशुभविपार्क-संक्रमनामकरणशाद. शुभत्वेनोदितं भाति, तत्र संक्रमणं-एकस्मिन् कर्मण्यपरस्य कमणोऽनुपदेशः, सच संक्रमाख्यारणवशाद्भवति, उक्तश्च"मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः ।
नन्नात्माऽमूर्तत्वादध्यवसानमयोगेग ॥ १ ॥ इति, तथा मतान्तरम्-" मोत्तण आउयं खल, दसणमोहं चरित्तमोहंच ।
सेवाणं पयडीणं, उत्तरविहिसंक्रमो मणिो ॥ १॥" छाया- मुक्ता आयुः खलु दर्शनमोहं चारित्रमोहं च ।
शेवगा प्रकृतीनागुत्तरविधिसंक्रमो भणितः।।१।। इति द्वितीयो भङ्गः। गया है, जैसे शुभ शुभ विपाकवाला १ शुभ अशुभ विपाकवाला २ अशुभ शुभ विपाकवाला ३ और अशुभ अशुभ विपाकवाला ४ इनमें जो कर्म शुभ होता है सातवेदनीयादिरूप होता है और वहीं सातवेदनीयादिरूपसे बद्ध होता हुआ सातवेदनीयादि रूपसे ही उदित होता है। ऐसा कर्म शुभ शुभ विपाकवाला कहा गया है । जो कर्म शुभ रूपस्ने घद्ध हुआ भी अशुभ विपाकवाला होता है-संक्रमण नामक करणके वशसे अशुभ रूपसे उदित होनाहै, वह ऐसा कर्म शुभ अशुभ विपाकवाला कहा गया है २। एक कर्ममें दूसरे कर्मका प्रवेश हो जाना अर्थात् एक कर्मका दूसरे कमरूपमें बदल जाना इसका नाम संक्रमण है ऐसा परिवर्तन कमे में संक्रमण करणके वशसे होता है। उक्तं च
(१) शुभ-शुम (१५३पाणु, (२) शुभ-अशुभ विवाणु', (3) पशु-शुम विमन (४) अशुभ-अशुभ विवाणु
જે કર્મ શુભ હેય છે, તે સાતવેદનીય રૂપ હોય છે, અને સાતવેદનીય રૂપે બદ્ધ થઈને સાતાદનીય રૂપે જ ઉદયમાં આવે છે તે કર્મને શુભશુભ વિપાકવાળું કહે છે
જે કર્મ શુભ રૂપે બદ્ધ થવા છતાં પણ અશુભ વિપાકવાળું હોય છે. સંક્રમણ નામના કરણને લીધે અશુભ રૂપે ઉદયમાં આવે છે––એવા કર્મને શુભ-અશુભ વિપાકવાળું કહ્યું છે. એક કર્મમાં બીજા કર્મને પ્રવેશ થઈ જ અથવા એક કર્મનું બીજ કર્મ રૂપે પરિવર્તન થઈ જવું તેનું નામ સંક્રમણ છે. સંક્રમણ કરણને લીધે કર્મોમાં એવું પરિવર્તન થાય છે. કશુ પણ છે કે