________________
स्थानागपत्र ४६८
महासुक्कसहस्सारेसु णं कप्पेसु देवाणं भवधाराणज्जा सरीरगा उक्कोसेणं चत्तारिरयणीओ उड्डउच्चत्तेणं पण्णत्ता (२) सू.॥३९॥
छाया-सनत्कुमारमाहेन्द्रेपु खलु कल्पेषु विमानानि चतुर्वर्णानि मज्ञप्तानि, तद्यथा-नोलानि १, लोहितानि २, हारिद्राणि ३, शुक्लानि ४ (१)। ___ महाशुक्रसहस्रारेषु खलु कल्पेषु देवानां भवधारणीयानि शरीरकाणि उत्क
पेण चतस्रो रत्नय ऊर्ध्वमु चत्वेन प्रज्ञप्तानि ॥३९॥ ____टीका- सणंकुमारमादिदेसु " इत्यादि-स्पष्टम् , नवरं-सनत्कुमारमाहेन्द्रयोश्चतुर्पर्णानि, नीलादीनि कल्पान्तरेषु तु अन्यप्रकारेण विमानानि भवन्ति । उक्तञ्च-" सोहम्मे पंचवण्णा एकगहाणी उ जा सहस्सारे ।
दो दो तुल्ला कप्पा तेणपर पुंडरीयाओ ॥१॥ छाया-सौधर्मे पञ्चवर्णानि एकैकहानिस्तु यावत्सहस्रारम् ।
द्वयोईयोस्तुल्यानि कल्पयो. तेन परं पुण्डरीकाणि ॥१॥" अयमर्थ-सौधर्मे प्रथमे देवलोके पञ्चवर्णानि विमानानि भवन्ति, यायत् सहस्रारम्-सहस्रारविमानपर्यन्ते तु वर्णानां मध्ये क्रमशः एकैकवर्णहानि भवति
देवों के अधिकारसे अघ सूत्रकार सनत्कुमार आदि देवविशेषोंके विमानों का निरूपण दो सूत्रों द्वारा करते हैं--
टीकार्थ-" सणेकुमारमोहिंदेलु" इत्यादि ।
सनत्कुमार एवं माहेन्द्र इन दो कल्पो में विमान चार वर्णवाले कहे गये हैं, वे चार वर्ण इस प्रकार से हैं। नील १, लोहित २, हारिद्र ३, और शुक्ल ४ । अवशिष्ट कल्पो में अन्य प्रकार से विमान हैं। कहा भीहै-"सोहम्मे पंचवण्णा" इत्यादि-इस गाथा का अर्थ ऐसा है
सौधर्म देवलोकमें पांचो ही वर्णों वाले विमान है, ईशानकल्पमें भी
દેવનો અધિકાર ચાલુ છે. તેથી સૂત્રકાર હવે સનકુમાર આદિ દેવ વિશેનાં વિમાનનાં વર્ણ આદિનું નિરૂપણ કરે છે.
साथ-" सणंकुमार माहि देसु" त्या
સનસ્કુમાર અને માહે, આ બેંકમાં ચાર વર્ણવાળાં વિમાન હોય छ-ते या२ नाय प्रभाये छ-(१) नास, (२) साडित ( ala), (3) डारिद्र (पानी) मन (४) शुद. माडीन योमा गन्य प्रश्न विभाना छे. ४ ५ छ ? “ सोहम्मे पच वण्णा " त्याह