________________
-
-
-
-
-
-
४८२
स्थानाजसो मान् निरूपयितुंद्विमत्रीमाह
मूलम्-अरिहओ णं अरिटुनेमिस्स चत्तारि लया चौदसपुवीणमजिणाणं जिणसंकालाणं सबक्खरसन्निवाईणं जिणो इव अवितहवागरमाणाणं उकोसिया उद्दसपुविसंपया होत्था॥सू०४५ ॥
छाया-अर्हतः खलु अरिष्टनेयेः चत्वारिंशनानि चतुर्दशपूर्षिणामजिनानो जिनसकाशानां सर्वाक्षरसन्निपातिनां गिनानामिन अविनयं व्याकुर्वता मुत्कष्टा चतुर्दशपूर्विसंपद् वभूघुः ।। ४५ ।। ___टीका-" अरिहओ णं " इत्यादि-अर्हतोऽरिष्टनेमेः चतुर्दशपूर्विणाचतुर्दशपूर्वधराणाम् अजिनानाम् असर्वज्ञस्वाजिनभिन्नानां पुनर्जिनसंकाशानाजिनतुल्यानाम् अविसंवादिवचनवाद यथा पृष्टनिर्वक्तृत्वाच सर्वाक्षरसन्निपातिनां-सर्वाक्षरसंयोगवेदिनां जिनानां-सर्वज्ञानामिच-अस्तिथ-पथार्थ व्याकुवता-मरूपयतां चत्वारि शतानि, बभूवुः तानि उन्कष्टा चतुर्दशपूर्वि संपत्चतुर्दशपूर्विरूप-सम्पद्रूपेण बभूवुः ॥४० ४५।। को लेकर अप सूत्रकार विशिष्ट श्रुतलब्धि से युक्त जीवों का निरूपण करते हैं - " अरिहओ णं अरिहनेमिस्स" इत्यादिटीकार्थ-अहन्त अरिष्टनेमिके ४०० चारसौ चतुर्दश पूर्वधर थे, ये चतुर्दश पूर्वधर अजिन थे-असर्वज़ होने से जिन से भिन्न थे, जिनरूप नहीं थे,किन्तु अविसंवादी वचनवाले होने से और प्रश्न के अनुसार उत्तर देनेवाले होने से जिनके जैसे थे । तथा सर्वाक्षर संघोगोंके वेत्ता थे, अर्थात् किस अर्थके मिलाने से कौन अर्थ होता है इसका वेत्ताथे, जिन सर्वज्ञ की तरह यथार्थ प्ररूपणा करनेवाले थे। ये उनके चतुर्दशपूर्विरूप सम्पत् रूप से थे ।। सू० ४५ ॥
" अरिहओ णं अरिद्वनेमिस्स" त्या
ટીકાર્ય–અહંત અરિષ્ટનેમિના ૪૦૦ચારસો ચૌદ પૂર્વ ધર હતા તે ચીક પૂર્વધર શિ અજિન હતા, એટલે કે તેઓ સર્વજ્ઞ નહિં હોવાને લીધે જિનથી ભિન્ન હતા એટલે કે તેઓ જિનરૂપ ન હતા પરંતુ તેઓ અસંવાદી વચવાળા હોવાને લીધે તથા પ્રશ્નને અનુરૂપ ઉત્તર દેનારા હોવાને લીધે જિનના જેવા હતા તેઓ સર્વક્ષર સોના વેત્તા હતા અને સર્વજ્ઞ જિનના જેવી યથાર્થ પ્રરૂપણા કરનારા હતા. તેમના તે શિષ્ય ચૌદ પૂર્વરૂપ સંપથી યુક્ત હતા | સૂ ૪૫ .