________________
४८०
स्थानानसूत्रे तथा-गेयं-गातुं योग्यं गेयम्-' अधुवे आसमयम्मि '' इति पदरागप्रतिर कापिलीयाध्यनम् ।
यद्यपि गद्यपधयोद्वयोरेव कथ्य-गेययोरप्यन्तर्भावस्तथापि पृथक् तदुभयो. पादानं कथागानधर्मविशिष्टतया विशेष सूचनाय ॥० ४३ ॥
पूर्व गेयमुक्त, तच मापास्वभावत्वाद्दण्डमन्धादिक्रमेण लोकैकदेशादि पूरयति, तेन समुद्घातो भवतीति समुद्घातं निरूपयितुमाह--
मूलम्--णेरइयाणं चत्तारि समुग्घाया पण्णत्ता, तं जहा-- वेयणासमुग्याए १, कसायसमुग्घाए २, मारणतियसमुग्घाए ३, वेउब्वियसमुग्घाए । एवं बाउकाइयाणवि ।। सू० ४४ ।।
छाया-औरयिकाणां चत्वारः समुद्घानाः प्रज्ञप्ताः, तद्यथा-वेदनासमु. द्घातः १, कपायसमुद्घातः २, मारणान्ति ससमुद्घातः ३, वैक्रियसमुद्घातः ५॥ एव वायुमारिकानामपिं ।४४॥ रहती हैं वह कथ्यकाव्य है, जैसे-जाताध्ययन ३, जो गाने के योग्य होता है यह गेप काव्य है, जैसे-" अधुये अलावयम्मि" ऐसे ध्रुव पदरागले प्रतिबद्ध कापिलीय उत्तराध्ययन का आठमा अध्ययन है । । यद्यपि गथ और पद्य काव्यो में ही कथ्य और गेय काव्यों का भी अन्तर्भाव हो जाता है । फिर भी पृथकरूपसे जो इनका कथन किया गया है, वह कथा और गानधर्म विशिष्ट ये दोनों से रहित हैं, ऐसी विशेष सूचना के लिये कहा गया है। स्कू० ४३ ।।
गेय महा यह गेय मापाका स्वभाव होने से दण्ड, मन्धान आदि क्रम से लोक के एकदेश आदिको पूरित करता है, इससे समुद्रात होता है, अतः अब सूत्रकार समुदघात का निरूपण करते हैं-- गया०५ ४३ छ, म " अधुवे असासयम्मि" मा ६१५४ साथी प्रति. બદ્ધ કપિલીય ઉત્તરાધ્યયનનું આઠમું અધ્યયન.
જો કે ગદ્ય અને પદ્ય કાવ્યમાં જ કશ્ય અને ગેય કાવ્યને પણ સમાવેશ થઈ જાય છે, છતાં પણ અહીં તેમનું અલગ અલગ રૂપે પ્રતિપાદન કરવાનું કારણ એ છે કે કથા અને ગાનધર્મથી રહિત હોય તે તે બન્ને હીન બની જાય છે, એવું સૂચન કરવા નિમિત્ત સૂત્રકારે તેમને અલગ અલગ विमा ३३ प्र४८ ४ा छ. । सू. ४३ ॥
ગેયનું નિરૂપણ કર્યું. તે ગેય ભાષાસ્વભાવ હોવાથી દંડ, મન્થાન આદિ ક્રમે લેકના એકદેશ આદિને પૂરિત કરે છે, તેના દ્વારા સમુહૂવાત થાય છે. તેથી હવે સૂત્રકાર સમુદ્રઘાતનું નિરૂપણ કરે છે.