________________
स्थानातसूत्रे
पूर्व देववक्तव्यताऽभिहिता, देवाश्थाकायतयाऽप्युत्पयन्त इति जलगभीन् निरूपयितुं द्विसूत्रीमाह
मूलम्च त्तारि उदगगम्भा पण्णता, तं जहा--उस्सा १, महिया २, सीया ३, उसिणा ४। चत्तारि उद्गगम्भा पण्णत्ता, तं जहा-हेमगा १, अब्भसंथडा २, सीयोसिणा ३, पंचरूविया। माहे उ हेमगा गब्मा, फग्गुणे अन्मसंथडा । लोयोखिणा उचिन्ते, वइसाहे पंचरूविया ॥१॥ ॥ सू० ४० ॥
छाया-चत्वार उदकगर्माः प्रज्ञप्ताः, तद्यथा-अवश्यायः १, मिहिकाः २, शीताः ३ उष्णाः ४। चत्वार उदकगर्भाः प्रज्ञप्ताः तद्यथा-हमकाः १ अभ्रसंस्तृताः २, शीतोष्णाः ३ पञ्चपिकाः ।।
" माधे तु हैमका गर्भाः, फाल्गुने असंस्थिताः । शीतोष्णास्तु चैत्रे, वैशाखे पञ्चरूपिकाः ॥११॥ सू० ४०॥
टीका--' चत्तारि उदगगम्भा' इत्यादि-उदकस्य-जलस्य गर्भाः गी इब गर्भाः-गर्भा थया जन्तृत्पत्तिहेतवो भवन्ति, तथा-कालान्तरे जलवपणनिमित्तरूपाः चत्वारोऽनुपदं वक्ष्यमाणाः प्रज्ञप्ताः, ते के ? इत्याह-' तंजहे ' त्यादितद्यथा-अवश्यायाः-रात्रिपतितजल कणरूपाः, तथा-मिहिका-धूमिका २ तथा
देव अपशायरूप से भी उत्पन्न हो जाते हैं । अनः सूत्रकार जलगभॊ की निरूपणा दो सूत्रों द्वारा करते हैं-" चत्तारि उद्गगम्भा पणत्ता" इत्यादि। टीकाथ-उदक गर्भ चार प्रकारके कहे गयेहैं जैसे अवश्याय१, मिहिका २, शीतो ३, और उष्णा ४ । जिस प्रकार गर्भ जन्तु की उत्पत्ति का कारण होता है, उसी प्रकार जो कालान्तर में जलवर्षण का निमित्त होता है वह जलगर्भ है । जो रात्रि में गिरे हुए जलकण के रूप होता है, वह अवश्यायरूप जलगर्भ है । धूमिकारूप जो जलकण होते हैं, वे
દેવ અપૂકાય રૂપે પણ ઉત્પન્ન થઈ જાય છે, તેથી સૂત્રકારે બે સૂત્રે द्वारा ranानु नि३५ ४रे छे. “ चत्तारि उद्गगम्भा पण्णत्ता " त्याहि
ટીકાઈ–ઉદક ગર્ભ ચાર પ્રકારના કહ્યા છે, તે પ્રકારે નીચે પ્રમાણે છે– (१) म१श्याय, (२) भिडि२, (3) ता, (४) SY२ रे गन्तुनी ઉત્પત્તિનું કારણ હોય છે, એ જ પ્રમાણે જે ગર્ભ કાલાન્તરે જલવર્ષણનું નિમિત્ત બને છે તેનું નામ જલગ છે. જે રાત્રે પડેલાં જલકરણરૂપ હોય છે