________________
খালা
उक्तञ्च अवस्थितं लोहितमानाया,
वातेन गर्भ ब्रुवतेऽनभिज्ञाः । गर्भाऽऽकृतित्वात् कटुकोणतीक्ष्णः, खुते पुनः केवल एव रक्ते ॥१॥
गर्भ जडा भूतहृतं वदन्ती"-त्यादि । अयमर्थः- अनमिज्ञाः जना अनाया उदरे वातेन वातवशात् पिण्डरूपेण अवस्थितं शोणितं गर्भाकृतित्वात् गर्भसमानाकारत्वाद् गर्भ त्रुवते कथयन्ति । पुनः-कटुकोष्णतीक्ष्णैः कष्णतीक्ष्णपदार्थ सेवनेन रक्त एव केवले सुते-निर्गते जडाः अज्ञ पुरुषा गर्भ भूतहृतं वदन्तीति ।। गर्भस्य कारणभेदेन वैलक्षण्यं भवति, तत्पद्यद्वयेन प्रकटयति
" अप्पं मुकं बहुं ओयं, इत्थी तत्थ पजायई । अप्पं ओयं वहुं सुकं, पुरिसो तत्थ पजायई ॥ १ ॥ दोहं पि रत्तमुक्काणं तुल्लभावेणपुंसओ।
इत्थीभोयसमाओगे विवं तत्थ पजायई ॥२॥ इकट्ठा हो जाता है। कहा भी है
" अवस्थितं लोहितमङ्गनाया " इत्यादि
तात्पर्य ऐसा है कि गर्भशास्त्र को नहीं जाननेवाले मूढजन स्त्रीके पेट में जो वायुके वश से शोणित गर्भ के आकारमें अवस्थित हो जाता है, ऐसे गर्भ के जैसा आकारवाला होने के कारण गर्भ कहते हैं । जब वह रक्त कटु उष्ण तीक्ष्ण पदार्थ के लेवनसे बाहर निकलताहै, तोअज्ञानी लोग ऐसा कहने लगते हैं कि गर्भ का हरण भूतने कर लिया है।
गर्भ में कारण के भेद से विलक्षणता होतीहै, इस पातको सूत्रकार " अप्प सुक्कं " इत्यादि श्लोक द्वारा प्रकट करते हैं-- ४ ५ छ । “ अवस्थित लोहितमगनाया" त्याह
આ કથનને ભાવાર્થ નીચે પ્રમાણે છે–સ્ત્રીના પેટમાં વાયુના કારણે શેણિત જ્યારે ગર્ભના આકારમાં–પિંડના આકારમાં આવી જાય છે, ત્યારે તેને ગર્ભના જે આકાર લેવાથી અબુધ કે તેને ગર્ભ માની લે છે. જયારે તે રક્ત ગરમ, કડવા આદિ પદાર્થોના સેવનને લીધે બહાર નીકળે છે ત્યારે મૂઢ જો એવું કહે છે કે કેઈ ભૂત પ્રેતાદિએ ગર્ભનું હરણ કણ છે.