________________
स्थानासूत्रे
वारि पुरिसजाया पण्णत्ता, तं जहा -- मित्ते णाममेगे
मित्त १, उमंगो ४ । ( २ )
चारि पुरिसजाया पण्णत्ता, तं जहा -मुत्ते गासमेगे मुत्ते १, मुत्ते णाममेगे अशुत्ते ४, ( ३ )
चत्तारि पुरिसजाया पण्णत्ता, तं जहा--मुत्ते णाममेगे मुतरू ४|| ४ || सू० ३० ॥
छाया - चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - मित्रं नामैको मित्रं १, मित्रं नामैकोsमित्रम् २, अमित्रं नामैको मित्रम् ३, अमित्रं नामैकोऽमित्रम् १ | ( १ ) चारि पुरुषजातानि प्रज्ञतानि तद्यथा - मित्रं नामैको मित्ररूपः चतुर्भङ्गी ४/२) चत्वारि पुरुषजातानि प्रज्ञप्तानि तथा-मुक्तो नामैको मुक्तः मुक्तो नामै - कोमुक्तः ४ । (३)
9
४३६
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा-मुक्तो नामैको मुक्तरूपः ४ (४) ।। सू० ३० ॥
टीका - " चत्तारि पुरिसजाया " इत्यादि -- स्पष्टेयं चतुःसूत्री, नवरम्एकः पुरुषः पूर्वमिदलोकोपकारित्वान्मित्रं भवति, स एव पुनः परलोकोपकारित्वादमित्रं भवति, यथा सद्गुरुः । इति प्रथमः १ ।
इन कथित जीवोंके अन्तर्गत जो पुरुष विशेष हैं, उनका अब चार सूत्रों द्वारा सूत्रकार कथन करते हैं
'चत्तारि पुरिसजाया पण्णत्ता' इत्यादि सूत्र ३० ॥
टीकार्य - पुरुषजात चार कहे गये हैं जैसे- मित्र मित्र मित्र अमिश्र २ अमित्र मित्र ३ और अमित्र अमित्र ४ इनमें प्रथम भंगके मनुष्य वे हैं जो जीवोंका इस लोक सम्बन्धी कल्याण करते हैं, और परलोक सम्बन्धी भी कल्याण करते हैं । अर्थात् इस लोक में तुम्हारी भलाई
ઉપર્યુક્ત જીવામાં જેમના સમાવેશ થાય છે એવા પુરુષ વિશેષાનુ હવે सूत्रभर प्यार सूत्रों द्वारा निश्ययु ४रे छे. "चत्तारि पुरिसजाया पण्णत्ता" इत्याहिटीडार्थ-पुरुषाना नीथे प्रभा यार प्रहार उद्या - (1) मित्र-भित्र, (२) मित्र-अभित्र, (3) अभित्र-भित्र अने (४) अभित्र अमित्र.
પહેલા પ્રકારનું સ્પષ્ટીકરણ—જે જીવે આ લેાકમાં પણ આપણું કલ્યાણુ કરે છે અને પરલેાકમાં પણ આપણું કલ્યાણ કરે છે, એટલે કે પેાતાના સદ્ગુ પુદેશ દ્વારા આલેાકમાં આપણું કલ્યાણુ કેવી રીતે થઈ શકે છે એ પણ મતાવે