________________
सुंधास्था.उ.४५ ३२द्वीन्द्रियान् असमारम-लमारभमाणस्यलयमासंनि ४४३ गेत्ता भवइ ४, वेइंदियार्ण जीवा समारममाणस घडविहे असंजमे कज्जइ, तं जहा--जिभामयाओ सोरखाओ बवरोवित्ता भवइ, १, जिब्भामएणं दुक्खेणं संजोगिता भवइ २, फालमयाओ सोक्खाओ ववरोवेत्ता भवइ ३, फालमएणं दुक्खेणं संजोगित्ता भवइ ४ ॥ सू० ३२॥
छाया-द्वीन्द्रियान् खलु जीवान असमारभमाणस्य चतुर्विधः संयमः क्रियते, तद्यया-जिहामयात् सौख्यात् अव्यपरोपयिता भवति ? जिहामयेन दुःखेन असंयोजयिता भवति २, स्पर्शमयात् सौख्यात् अव्यपरोपयिता भवति ३, स्पर्शमयेऽन दुःखेन असंयोजयिता भवति । द्वीन्द्रियान् खलु जीवान् समारभमाणस्य चतुर्विधोऽसंयमः क्रियते, तद्यथा-जिहामयात् सौख्यात् व्यपरोपयिता भवति १, जिह्वामयेन दुःखेन संयोजयिता भवति २, स्पर्शमयात् सौख्यात् व्यपरोप. यिता भवति ३, स्पर्शमयेन दुःखेन संयोजयिता भवति ४ ॥ सू० ३२ ॥
टीका-' वेइंदियाणं इत्यादि-स्पष्टम् , नवर-द्वीन्द्रियान् जीवगन् असमारभमाणस्य-अविराधयतश्चतुर्विधः-चतुष्पकारः सयमः क्रियते-विधीयते, तद्यथा-जिहामयात्-सौख्यात्-रसास्वादनजन्यमुखात् अव्यपरोपयिता-द्वीन्द्रि___जीवके अधिकारको लेकरही अब सूत्रकार द्वीन्द्रिय जीवोंकी विराधना नहीं करनेवाले जीरके और उनकी विराधना करनेवाले जीवके संयम असंयमकी निरूपणा दो सूत्रसे करते हैं___ 'बेइंदियाणं जीवा असमारभमाणस्स' इत्यादि सूत्र ३२॥ टीकार्थ-दो इन्द्रिय जीवोंकी विराधना नहीं करनेवाला जीव चार प्रकारका संयम करताहै । जैसे-वह उनका जिहा सम्बन्धी सुखका अवियोग करनेवाला होता है, अर्थात्-जो जीव द्वीन्द्रिय जीवकी विराधना नहीं करता है वह उन्हें रसना इन्द्रिय जन्य सुखसे रसास्वादनसे जायमान सुखसे
જીવને અધિકાર ચાલુ છે તેથી હવે સૂત્રકાર હીન્દ્રિય જીવોની વિરાધના નહીં કરનારા સંયમી જીવના સંયમનું અને તેમની વિરાધના કરનારા અસંયમી જીના અસંયમનું બે સત્ર દ્વારા નિરૂપણ કરે છે
"वे इंदियार्ण जीवा असमारभमाणस्स" त्याहટીકાર્થ-દ્વીન્દ્રિય જીવોની વિરાધના નહીં કરનારે જીર ચાર પ્રકારનો સંયમ કરે છે–(૧) તે તેમના જિહુવા સંબંધી સુખનો વિયોગ કરનારે હોતે નથી એટલે કે જીવ દ્વીન્દ્રિય જીવોની વિરાધના કરતો નથી, તે તેમને રસનેન્દ્રિય જન્ય સુખથી (રસાસ્વાદથી પ્રાપ્ત થતાં સુખથી) વંચિત કરતું નથી,