________________
सुधा टीका स्था०४ उ०४ २०३८ वाद्यादिमेदनिरूपणम्
४६१ ___ " चउबिहे नट्टे" इत्यादि-नाट्य-नटस्येदं नाटयं नृत्यगीत-वाद्यं, करचरणादिविशिष्टपरिस्पन्दविशेषः, तच्चतुर्विध प्रज्ञप्तं, तद्यथा-अञ्चितं १, रिभितम् २, आरभटं ३, भसोलम् ४ एते भरतादि नाटयग्रन्थेभ्योऽवसेयाः। ___“चउबिहे गेए" इत्यादि-गेयं-गातुं योग्यं गेयं-स्वरसञ्चारेण गीति पायं निबद्धम् स्वरकरणस्वरसंचारो वा गेयं, तच्चतुर्विधं प्रज्ञप्तं, तद्यथा-उत्क्षि. प्तकं १, पत्रकं २, मन्दकं ३, रोविन्दयम् ४ तत्र रोविन्दयेति देशीयशब्दः ।
गेयस्याष्टौ गुणानाह-- " पुण्णं रत्तं च अलंकियं च वत्तंच तद्देव मविघुटं । महुरं समं सुललिअं अट्ठगुणाहौति गेयस्स ॥१॥ -
उरकंठसिरविसुद्धं च, गीयए मउअरिभिअपयबद्धं ।
सयतालपच्चुखे सत्तरसरसीभरं गेयं ॥ २ ॥ शुषिर हैं । (१) " च उबिहे नट्टे " नाटय चार प्रकारका कहा गया हैनटसे सम्बन्धित नृत्य, गीत, वाद्य, एवं कर चरण आदिकी विशिष्ट चेष्टाएँ थे सब यहां नाटय शब्दले गृहित हुए हैं। अश्चित १ रिभित २ आरभट ३ और भलोल ४ इन भेदोले नाटय चार प्रकारका होना है। इन सपका वर्णन भरतादि नाट्यग्रन्थों जान लेना चाहिये। ____" चउबिहे गेए इत्यादि-गेय-गानेके योग्य जो होता है वह गेय है गेयने-गाने में स्वरका सञ्चार आदि होताहै, वह गेय उरिक्ष सक १ पत्रक २ मन्दक ३ और रोविन्दयके भेदले चार प्रकारका है इनमें रोविन्दय यह देशीय शब्द है गेयके आठ गुण ये हैं---
" चउबिहे नदे" नाट्य या२ २ना छ नटनी साथै सध ધરાવનારાં નૃત્ય, ગીત, વાઘ અને કર ચરણ આદિની વિશિષ્ટ ચેષ્ટાઓને અહીં નાટયપદથી ગ્રહણ કરવામાં આવેલ છે તે નાટયના ચાર પ્રકારે નીચે प्रभारी छ-(१) भयित, (२) मित, (3) - मारमट भने ससास. मा ચારે ભેદેનું વર્ણન ભરતાદિ નાટયગ્રન્થમાંથી વાંચી લેવું.
" चउबिहे गेए " त्याहि-04 (गीत) या२ रन डायथे. ગાવાને ચેતવ્ય જે હોય છે તેને ગેય કહે છે. ગેયમાં-ગીત ગાવામાં સ્વરને સંચાર આદિ થાય છે. તેને નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે–(૧) ઉદ્ભિસક, (२) ५४, (3) भन्६४ भने (४) विन्हय. तभा ‘शविन्य' मा आमही. श५४ छे. गेयना मा8 शुक्ष्य नीय प्रमाणे ४i छे. " पुण्णं रत्तं च अलंकिअंच" ઈત્યાદિ. આ કોને ભાવાર્થ નીચે પ્રમાણે છે.