________________
४६०
स्थान छया-चतुर्विधं वाद्य प्रज्ञप्तम् , तद्यथा-ततं १, विततं २, धनं ३, शुपि. रम् ४। (१)
चतुर्विध नाटयं प्रज्ञप्तम् , तद्यथा-अश्चितं १, रिभितम् २, आरमट ३, भसोलम् ४ । (२)
चतुर्विधं गेयं प्रज्ञप्तम् , तद्यथा-उत्क्षिप्तकं १, पत्रकं २, मन्दकं ३, रोविन्दकम् ४। (३)
चतुर्विधं माल्यं प्राप्तम्-तथथा-ग्रन्थिमं १, वेप्टिमं २, पूरिमं ३, सङ्घातिमम् । (४)
चतुर्विधोऽलङ्कारः प्रज्ञप्तः, तद्यथा-केशालङ्कारः १, वस्त्रालङ्कारः २, माल्यालङ्कारः ३ आभरणालङ्कारः ४। (५)
चतुर्विधोऽभिनयः प्रज्ञप्त', तथथा-दान्तिकः १, पाण्डुमृतः २, सामन्तोपनि रातिकः ३, लोकमध्यावसितः ४ ॥३८॥ ____टीका-" चउबिहे वज्जे " इत्यादि-याचं-वाचते-ध्वन्यत इति वाचं तचतुर्विधं प्रज्ञप्तम् , तद्यथा-ततं-तन्यते-विस्तीर्यत इति ततं वीणादिकम् १, विततं-पटहादिकम् २, धनं-इन्यत इति घनं-फ्रांस्यतालघण्टादिकम् ३, शुपिरशुपिश्छिद्रमस्याति शुपिरं-वंशादि ४। ३८(१) ___ इस प्रकार देवों में उत्पत्तिके कारणोंका कथन करके अब सूत्रकार देववाद्य नाट्य आदिमें रति आनन्द वाले होते हैं, इस अभिप्रायसे वाद्य आदिके भेदोका ६ छह सूत्रों द्वारा निरूपण करते हैं--
'चउब्धिहे वज्जे पण्णत्ते' इत्यादि सूत्र ३८॥ टीकार्थ-बाय चार प्रकारके कहे गये हैं जैसे-तत १ वित्तत२ धन३ और शुशिर ४ चमडे मढे हुए ढोल वीणा आदि तत वाद्य हैं। पदह आदि विलतहैं, झालर घंटा आदि घन हैं, और छिद्रवाले शंख बालुरी आदि
આ પ્રકારે દેવગતિમાં ઉત્પત્તિના કારણોનું નિરૂપણ કરીને હવે સૂત્રકાર વાઘોના ભેદનું નિરૂપણ કરે છે. દેવે વાઘ અને નાટક આદિમાં રતિવાળા હેય છે, તે સંબંધને લીધે હવે છ સૂત્રો દ્વારા નિરૂપણ કરવામાં આવે છે.
" चव्धिहे वज्जे पण्णत्ते" त्याहि____ थ-वायना नाय प्रमाणे या२ प्र.२ ४ छ-(१) तत, (२) वितत, (3) धन माने (४) शुषिर. यामाथी भdai. दस, पीARE तत पायो છે. પટ આદિ વિતત છે. ઝાલર ઘંટ આદિ ઘનવાદ્યો છે. અને છિદ્રોવાળાં શંખ વાંસળી આદિ શુષિર વાદ્યો છે.