________________
४८
स्थानामसूत्र रणेन ३, तथा-मिथ्यात्वाभिनिवेशेन-मिथ्यात्वात्-मिथ्यादर्शनोदयाद योऽभिनिवेश आग्रहस्तेन बोधविपर्यासेन, उक्तश्च-" रोसेण पडि निवेसेण तहय अकयण्णुमिच्छमावेण । ___ संतगुणे नासित्ता भासइ अगुणे असते वा ॥१॥ छाया-रोषेण प्रतिनिवेशेन तथैवाऽकृतज्ञमिथ्याभावेन ।
सद्गुणान् नाशयित्वा भापतेऽगुणानसतः ॥१।। इति । (१) " चउहि ठाणेहिं असंते " इत्यादि-चतुर्भिः स्थानः परस्यासतो गुणान् दीपयति, तद्यथा-अभ्यासमत्ययम्-अभ्यासः-गुणवर्णनकरणस्वभावः स प्रत्ययोनिमित्तं यत्र गुणदीपने तदभ्यासमत्ययं, यतोऽभ्यासान्निविपयाऽपि निष्प्रयोजनाऽपिच प्रवृत्तिर्भवतीति लोके दृश्यते १, तथा-परच्छन्दानुवृनिक-परच्छन्दस्य अन्यजनाभिप्रायस्पानुत्तिः-अनुगमनं यत्र दीपने तत् परच्छन्दानुत्तिक दीपनम् २ उदयसे जो अभिनिवेश आग्रह होता है उसका नाम मिथ्यात्वाभि निवेशहै ४ यह मिथ्यात्वाभिनिवेश बोधसे उल्टा होता है कहा भी है"रोलेणं पडिनिवेसेण" इत्यादि। जीव रोप-क्रोधसे प्रतिनिवेशसे अकृतज्ञतासे और मिथ्यात्वभावसे विद्यमान गुणों को नष्ट करके दूसरोके अविद्यमान दुर्गुणोंको प्रकट करता है ॥ १ ॥
जीव चार कारणोंसे परके असत् गुणोंको प्रकाशित करता है, और उन्हे चढा बढाकर कहता है-वे चार कारण ये हैं-अभ्यासप्रत्यय १ परच्छन्दानुवृत्तिक २ कार्य हेतु ३ और कृतप्रतिकृतिता ४ (२) जिस गुणवर्णनमें गुणवर्णन करनेका स्वभाव कारण होताहै,वह गुणदीपन अभ्यास प्रत्ययहै क्योंकि अभ्याससे विना विषयके भी और विना प्रयोजनके भी लोकमें प्रवृत्ति होती देखी जाती है । तात्पर्य यह है कि
આભિનિવેશ-દુરાગ્રહ ઉત્પન્ન થાય છે તેને મિથ્યાત્વાભિનિવેશ કહે છે. આ મિથ્યાત્વાભિનિવેશ બોધથી ઉટે હોય છે કહ્યું પણ છે કે –
"रोसेणं पडिनिवेसेण" त्यादि "७१ धथी, म रथी, अकृतज्ञતાથી અને મિથ્યાત્વભાવથી વિદ્યમાન ગુણને નષ્ટ કરીને અન્યના અવિદ્યમાન દશાને પ્રકટ કરે છે. જીવ ચાર કારણેથી અન્યના અવિદ્યમાન ગુણેને પ્રકટ કરે છે અથવા તેમને વધારી વધારીને કહ્યા કરે છે.
तयार ४।२२। नीय प्रमाणे ४i छ-(१) अश्यास प्रत्यय, (२) ५२२७न्हानुवृत्ति:, (3) आयतु भने (४) ततितिता
જે ગુણવર્ણનમાં ગુણવર્ણન કરવાને સ્વભાવ કારણભૂત હોય છે, તે ગુણપ્રકાશનને અભ્યાસ પ્રત્યય (અભ્યાસ રૂપ કારણથી યુક્ત) ગુણપ્રકાશન કહે છે, કાર કે ટેવને કારણે પ્રજન વિના પણ ક્યાં આવી પ્રવૃત્તિ થતી