________________
४५४
स्थानानो चउहि ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पकरेंति तं जहा-माइल्याए १ णियडिल्लयाए २, अलियवयणेणं ३, कुडतुलकुडमाणेणं ४ (२)।
चउहि ठाणेहिं जोवा मणुस्सत्ताए कम्मं पगति, तं जहा-- पगइभदयाए १, पगइविणीययाए २, साणुकोसयाए ३, अम. च्छरिययाए ४, (३)
चउहि ठाणेहिं जीवा देवाउयत्ताए पगरोति, तं जहासरागसंजमेणं १, संजमासंजमणं २, बालतवोकम्मेणं ३, अकामणिजराए ४ ॥ सू० ३७ ॥
छाया-चतुर्भिः स्थानर्जीवा नैरयिकतया कर्म प्रकुर्वन्ति, तद्यथा-महाऽऽरम्भतया १, महापरिग्रहतया २, पञ्चन्द्रियवधेन ३, कुणिमा ( मांसा )ऽऽहारेण तथा ४। (१)
चतुर्मि : स्थानर्जीवा स्तिर्यग्योनिकतया कर्म प्रकुर्वन्ति, तद्यथा-मायितया १, निकृतिमत्तया २, अलीकवचनेन ३, कूटतुलाकूटमानेन ४ (२)
चतुर्भिः स्थान वा मनुष्यतया कर्म प्रकुर्वन्ति, तद्यथा-प्रकृति मदतया १, प्रकृतिविनीततया २, सानुक्रोशतया ३, अमत्सरिकतया ४ (३)।
चतुर्भिः स्थानींवा देवायुष्यतया कर्म प्रकुर्वन्ति, तयथा-सरागसंयमेन १, संयमासंयमेन २, बालतपाकर्मणा ३, अकाम निर्जरया ४ (४) ॥३७॥
टीका- चउहि ठाणेहिं जीवा' इत्यादि-चतुर्भिः स्थानः जीवाः नरयिकतया-नारकत्वेन कर्म आयुष्कादि, प्रकुर्वन्ति, तद्यथा-महाऽऽरम्भतया-महान्
जिस प्रकार से ये क्षान्ति आदि धर्मके द्वार हैं, उसी प्रकारसे आ. रम्म आदि कारकत्वके साधन चूत कर्मों के द्वार हैं-यही बान अय सूत्रकार निरूपित करते हैं-'च उहिँ ठाणेहिं जीवाणेरइयत्ताए'इत्यादिमत्र३७१ टीकार्थ-जीब चार कारणोंसे नारकायुका बन्द करते हैं जैसे महारम्भनाले
જેમ ફાતિ આદિ ધર્મના દ્વાર છે, એ જ પ્રમાણે આરંભ આદિ નારકત્વના સાધનભૂત કર્મોનાં દ્વાર છે એ જ વાતનું હવે સૂત્રકારે નીચેના सूत्र । ४८ ४२ छ-" चाहि ठाणेहि जीवा परइयत्ताए " त्या:ટીકાઈ–વે ચાર કારણોને લીધે નારકાયુને બન્ધ કરે છે. તે કારણે નીચે